Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tur avadhāraṇe // (1) Par.?
yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate // (2) Par.?
tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi // (3) Par.?
tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt // (4) Par.?
tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt // (5) Par.?
na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt // (6) Par.?
tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ // (7) Par.?
munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ // (8) Par.?
iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta // (9) Par.?
yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat // (10) Par.?
taddravyam iti // (11) Par.?
asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate // (12) Par.?
samavāyīti // (13) Par.?
yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam // (14) Par.?
yathā tantavaḥ paṭasya // (15) Par.?
etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam // (16) Par.?
tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca // (17) Par.?
nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit // (18) Par.?
tānbrūmahe // (19) Par.?
jaladher iva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham // (20) Par.?
tathā kavayo'pi nīlatvamevāsya varṇayanti // (21) Par.?
yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ // (22) Par.?
navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām // (23) Par.?
iti // (24) Par.?
tathā ca bāṇasya dhautāśani nabhasīti // (25) Par.?
tadetad dūṣayanti // (26) Par.?
tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate // (27) Par.?
yathā girer vividhavarṇasyāpi dūrānnīlatvapratītiḥ // (28) Par.?
yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate // (29) Par.?
tathā ca tejasaḥ śuklatvaṃ varṇayanti // (30) Par.?
na ca śuklatvam etasyopapadyate nirākāratvāt // (31) Par.?
tasmān nīlarūpatvam ākāśasyānupapannam // (32) Par.?
api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ // (33) Par.?
na ca syāt snigdhanīlarūpatvaṃ nabhasaḥ // (34) Par.?
nanu darśanavaicitryādasya rūpavattvam upapannam // (35) Par.?
yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena // (36) Par.?
tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi // (37) Par.?
na caitad yuktam // (38) Par.?
yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt // (39) Par.?
sparśavattve ca satyākāśatvameva na syāt // (40) Par.?
ato na rūpavad vyoma // (41) Par.?
anye tv eva manyante // (42) Par.?
pavanavadākāśasyāvasthāstu // (43) Par.?
yathā kila pavanaḥ sparśavān na ca tasmin rūpaṃ sambhavati // (44) Par.?
tathaivākāśo rūpavān na ca sparśavāniti // (45) Par.?
tad idam anavagatapadārthasvarūpāṇāṃ vilapanam // (46) Par.?
tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ na tu yatra sparśas tatrāvaśyaṃ rūpam // (47) Par.?
tasmān na nabho rūpavanna ca sat // (48) Par.?
atrocyate / (49.1) Par.?
paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti // (49.2) Par.?
yathā pṛthivyādi // (50) Par.?
uktaṃ ca akṣarāt khaṃ tato vāyustasmāttejas tato jalam // (51) Par.?
udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ // (52) Par.?
iti // (53) Par.?
tasmād ākāśaṃ dravyamasti // (54) Par.?
api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam // (55) Par.?
yathā rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ // (56) Par.?
api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt // (57) Par.?
tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti // (58) Par.?
nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt // (59) Par.?
sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti // (60) Par.?
gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya // (61) Par.?
naitadasti // (62) Par.?
kāryasyobhayātmakatvadarśanāt // (63) Par.?
kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam // (64) Par.?
tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam // (65) Par.?
akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā // (66) Par.?
tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān // (67) Par.?
nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti // (68) Par.?
atrocyate / (69.1) Par.?
satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau // (69.2) Par.?
tathā hi tejasaḥ sparśo rūpaikārthasamavāyī // (70) Par.?
apāṃ sparśo rūparasābhyāṃsamavetaḥ // (71) Par.?
pṛthivyāḥ sparśo rūparasagandhasamavetaḥ // (72) Par.?
yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī // (73) Par.?
sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām // (74) Par.?
guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu // (75) Par.?
tasmādvāyor viśiṣṭasparśavattvād astitvam anumīyate // (76) Par.?
tathā pavanasya tatkarmopadeśād astitvam // (77) Par.?
yasya tattvadarśibhiḥ karmopadiśyate tadasti // (78) Par.?
yathā kaphādivadvātasya ca karmopadiṣṭam sraṃsavyāsavyadhasvāpa ityādi // (79) Par.?
tasmādasti vāyur dravyamiti // (80) Par.?
agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ // (81) Par.?
atrocyate / (82.1) Par.?
tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam // (82.2) Par.?
tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam // (83) Par.?
iti // (84) Par.?
nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt // (85) Par.?
ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ // (86) Par.?
yuktamāha bhavān / (87.1) Par.?
kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante // (87.2) Par.?
yathā tatra dravye kāṭhinyasya prakarṣo bhavati // (88) Par.?
tatra cākāśam apakṛṣyate // (89) Par.?
anibiḍāvayave tu saṃniveśe ākāśaḥ prakṛṣyate // (90) Par.?
tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ // (91) Par.?
Duration=0.24086308479309 secs.