UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4758
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla somatīrthamanuttamam / (1.2)
Par.?
candrahāseti vikhyātaṃ sarvadaivatapūjitam // (1.3)
Par.?
yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ // (2.1)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ / (3.2) Par.?
tatsarvaṃ śrotumicchāmi kathayasva mamānagha // (3.3)
Par.?
mārkaṇḍeya uvāca / (4.1)
Par.?
purā śapto munīndreṇa dakṣeṇa kila bhārata / (4.2)
Par.?
asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi // (4.3)
Par.?
udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam / (5.1)
Par.?
yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama // (5.2)
Par.?
ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ / (6.1)
Par.?
sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā // (6.2)
Par.?
tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ / (7.1)
Par.?
teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ // (7.2)
Par.?
tena pāpena ghoreṇa
veṣṭato raurave patet / (8.1)
Par.?
tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam // (8.2)
Par.?
tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati / (9.1)
Par.?
tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā // (9.2)
Par.?
nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate / (10.1)
Par.?
viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ // (10.2)
Par.?
paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ / (11.1)
Par.?
tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam // (11.2)
Par.?
svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate / (12.1)
Par.?
patanti jātamātreṇa kulaṭas tena cocyate // (12.2)
Par.?
tena karmavipākena kṣayarogī śaśī hyabhūt / (13.1)
Par.?
tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ // (13.2)
Par.?
tatra tīrthānyanekāni puṇyānyāyatanāni ca / (14.1)
Par.?
bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm // (14.2)
Par.?
upavāsastu dānāni vratāni niyamāśca ye / (15.1)
Par.?
cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ // (15.2)
Par.?
sthāpayitvā mahādevaṃ sarvapātakanāśanam / (16.1)
Par.?
jagāma prabhayā pūrṇaḥ somalokamanuttamam // (16.2)
Par.?
yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā / (17.1)
Par.?
tāvad yugasahasrāṇi tasya lokaṃ samaśnute // (17.2)
Par.?
tena devān vidhānoktān sthāpayanti narā bhuvi / (18.1)
Par.?
akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā // (18.2)
Par.?
somatīrthe tu yaḥ snātvā pūjayed devamīśvaram / (19.1)
Par.?
jāyate sa naro bhūtvā somavitpriyadarśanaḥ // (19.2)
Par.?
candraprabhāse yo gatvā snānaṃ vidhivad ācaret / (20.1)
Par.?
vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ // (20.2)
Par.?
candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara / (21.1)
Par.?
caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum // (21.2)
Par.?
mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet / (22.1)
Par.?
haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet // (22.2)
Par.?
anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ / (23.1)
Par.?
vidhinā tīrthayogena kṣayarogād vimucyate // (23.2)
Par.?
saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret / (24.1)
Par.?
sa vai karṇakṛtādrogānmucyate pūjayañchivam // (24.2)
Par.?
akṣirogas tathā rājaṃścandrahāsye vinaśyati / (25.1)
Par.?
candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ / (25.2)
Par.?
snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ // (25.3)
Par.?
tatra snānaṃ ca dānaṃ ca candrahāsye
śubhaśubham / (26.1)
Par.?
kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam // (26.2)
Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (27.1)
Par.?
candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ // (27.2)
Par.?
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / (28.1)
Par.?
snānamātrāt tu rājendra tatra tīrthe praṇaśyati // (28.2)
Par.?
bahavastanna jānanti mahāmohasamanvitāḥ / (29.1)
Par.?
dehastha iva sarveṣāṃ paramātmeva saṃsthitam // (29.2)
Par.?
paścime sāgare gatvā somatīrthe tu yatphalam / (30.1)
Par.?
tatsamagramavāpnoti candrahāsye na saṃśayaḥ // (30.2)
Par.?
saṃkrāntau ca vyatīpāte viṣuve cāyane tathā / (31.1)
Par.?
candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate // (31.2)
Par.?
te mūḍhāste durācārās teṣāṃ janma nirarthakam / (32.1)
Par.?
candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam // (32.2)
Par.?
candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa / (33.1)
Par.?
anivartikā gatistasya somalokātkadācana // (33.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ // (34.1)
Par.?
Duration=0.21160507202148 secs.