Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
atha te ṛṣayaḥ sarve devāścendrapurogamāḥ / (1.2) Par.?
māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe // (1.3) Par.?
śaṅkhadundubhinādena dīpikājvalanena ca / (2.1) Par.?
apsarogītanādena nṛtyantyo vārayoṣitaḥ // (2.2) Par.?
kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ / (3.1) Par.?
aṣṭāśītisahasrāṇi snātakānāṃ tapasvinām // (3.2) Par.?
samāje tridaśaiḥ sārddhaṃ tatra te ca didṛkṣayā / (4.1) Par.?
brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ // (4.2) Par.?
mātaro mallikādyāśca kṣetrapālā vināyakāḥ / (5.1) Par.?
dikpālā lokapālāśca gaṅgādyāśca saridvarāḥ // (5.2) Par.?
ṛṣidevasamāje tu nityaṃ harṣapramodane / (6.1) Par.?
tatra rājā samāyātaḥ paurajānapadaiḥ saha // (6.2) Par.?
dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam / (7.1) Par.?
vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ // (7.2) Par.?
tasminsamāgame divye brahmaviṣṇvīśamabruvan / (8.1) Par.?
bho māṇḍavya mahāsattva varadāste 'maraiḥ saha // (8.2) Par.?
anekakaṣṭatapasā tava siddhirbhaviṣyati / (9.1) Par.?
prārthayasva yathākāmaṃ yaste manasi rocate // (9.2) Par.?
anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam / (10.1) Par.?
naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca / (10.2) Par.?
anugrahaṃ tu śāṇḍilyāḥ prārthayāma dvijottama // (10.3) Par.?
eṣa te kaṣṭado rājā samāyātastavāgrataḥ / (11.1) Par.?
saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam // (11.2) Par.?
māṇḍavya uvāca / (12.1) Par.?
yadi prasannā me devāḥ samāyātāḥ suraiḥ saha / (12.2) Par.?
trikālamatra tīrthe ca sthātavyam ṛṣibhiḥ saha // (12.3) Par.?
bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā / (13.1) Par.?
evamastviti deveśā yāvajjalpanti pāṇḍava // (13.2) Par.?
tāvadrakṣo gṛhītvā 'gre kanyāṃ kāmapramodinīm / (14.1) Par.?
uvāca bhagavañchāpaṃ purā dattvorvaśī mama // (14.2) Par.?
yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati / (15.1) Par.?
tena me garhitaṃ karma śāpenākṛtabuddhinā // (15.2) Par.?
kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ / (16.1) Par.?
gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā // (16.2) Par.?
mantrayitvā suraiḥ sarvair dattā māṇḍavyadhīmate / (17.1) Par.?
tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ // (17.2) Par.?
māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ / (18.1) Par.?
vivāhayitvā tāṃ kanyāṃ māṇḍavyarṣipuṃgavaḥ // (18.2) Par.?
abhivādya ca tān sarvān dānasanmānagauravaiḥ / (19.1) Par.?
atha rājā samīpastho ratnaiśca vividhairapi // (19.2) Par.?
dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ / (20.1) Par.?
rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ // (20.2) Par.?
suvarṇakoṭidānena tuṣṭānkṛtvā kṣamāpitāḥ / (21.1) Par.?
vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt // (21.2) Par.?
mānayasva imān viprān mocayasva divākaram / (22.1) Par.?
apahṛtya tamo yena kṛpā sadyaḥ pravartate // (22.2) Par.?
ṛṣīṇāṃ vacanaṃ śrutvā śāṇḍilī duḥkhitābravīt / (23.1) Par.?
udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ // (23.2) Par.?
taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye / (24.1) Par.?
kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ // (24.2) Par.?
niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam / (25.1) Par.?
tiṣṭha tvamandhakāre tu necchāmi raviṇodayam // (25.2) Par.?
tena vākyena te sarve devāsuramaharṣayaḥ / (26.1) Par.?
śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan // (26.2) Par.?
pativrate mahābhāge śṛṇu vākyaṃ tapodhane / (27.1) Par.?
manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat // (27.2) Par.?
śāṇḍilyuvāca / (28.1) Par.?
yena me na maredbhartā yena satyaṃ muner vacaḥ / (28.2) Par.?
tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham // (28.3) Par.?
tasyāstadvacanaṃ śrutvā svapnāvasthākṛto hṛṣiḥ / (29.1) Par.?
antarhito muhūrtaṃ ca śāṇḍilyāśca prapaśya tām // (29.2) Par.?
punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ // (30.1) Par.?
tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam / (31.1) Par.?
praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam // (31.2) Par.?
kriyāpravartitāḥ sarve devagandharvamānuṣāḥ / (32.1) Par.?
hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat // (32.2) Par.?
pativratā svabhartrā sā māsamevāśrame sthitā / (33.1) Par.?
māṇḍavyenāpyanujñātā yayau natvā svamāśramam // (33.2) Par.?
gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam / (34.1) Par.?
māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam // (34.2) Par.?
divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata / (35.1) Par.?
gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam // (35.2) Par.?
tapastapantau tau tatra hyadyāpi kila bhārata / (36.1) Par.?
bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam // (36.2) Par.?
tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (37.1) Par.?
pitarastasya tṛpyanti piṇḍadānāddaśābdikam // (37.2) Par.?
devagṛhe tu pakṣādau yaḥ karoti vilepanam / (38.1) Par.?
godānaśatasāhasre datte bhavati yatphalam // (38.2) Par.?
upalepanena dviguṇamarcane tu caturguṇam / (39.1) Par.?
dīpaprajvalane puṇyamaṣṭadhā parikīrtitam // (39.2) Par.?
divyanetradharo bhūtvā trailokye sacarācare / (40.1) Par.?
dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ // (40.2) Par.?
snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ / (41.1) Par.?
ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim // (41.2) Par.?
te 'pi divyavimānena krīḍante kalpasaṃkhyayā / (42.1) Par.?
dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm // (42.2) Par.?
ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te / (43.1) Par.?
phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam // (43.2) Par.?
te 'pi yānti vimānena siddhacāraṇasevitāḥ / (44.1) Par.?
ghaṇṭā caiva patākā ca vimāne puṣpamālikā // (44.2) Par.?
vāditrāṇi yathārhāṇi prānte ca gacchate śivam / (45.1) Par.?
devālayaṃ tu yaḥ kuryād vaiṣṇavaṃ māṇḍaveśvaram // (45.2) Par.?
svarge vasati dharmātmā yāvadābhūtasamplavam / (46.1) Par.?
māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ // (46.2) Par.?
ekasmin bhojite vipre koṭir bhavati bhojitā / (47.1) Par.?
āśvine māsi samprāpte śuklapakṣe caturdaśīm // (47.2) Par.?
kṛtopavāsaniyamo rātrau jāgaraṇena ca / (48.1) Par.?
dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ // (48.2) Par.?
nārī vā puruṣo vāpi nṛtyagītapravādanaiḥ / (49.1) Par.?
prabhāte vimale sūrye snānādikavidhiṃ nṛpa // (49.2) Par.?
abhinirvartya maunena paśyate devamīdṛśam / (50.1) Par.?
sarvapāpavinirmukto rudraloke mahīyate // (50.2) Par.?
athavā mārgaśīrṣe ca caitravaiśākhayorapi / (51.1) Par.?
śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca // (51.2) Par.?
śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam / (52.1) Par.?
vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā // (52.2) Par.?
durbhagā duḥkhitā vandhyā daridrā ca mṛtaprajā / (53.1) Par.?
snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt // (53.2) Par.?
kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ / (54.1) Par.?
svargaṃ prayānti te sarve divyarūpadharā nṛpa // (54.2) Par.?
anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ / (55.1) Par.?
anivartikā gatis teṣāṃ rudraloke hyasaṃśayam // (55.2) Par.?
nityaṃ namati yo rāja śivanārāyaṇāvubhau / (56.1) Par.?
godānaphalamāpnoti tasya tīrthaprabhāvataḥ // (56.2) Par.?
devālaye tu rājendra yaśca kuryāt pradakṣiṇām / (57.1) Par.?
pradakṣiṇīkṛtā tena sasāgaradharā dharā // (57.2) Par.?
sārddhaṃ śataṃ ca tīrthāni mallikābhavanād bahiḥ / (58.1) Par.?
tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama // (58.2) Par.?
sūtreṇa veṣṭayet kṣetramathavā śivamandiram / (59.1) Par.?
athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu // (59.2) Par.?
jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau / (60.1) Par.?
śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā // (60.2) Par.?
bhūṣitā tena rājendra saśailavanakānanā / (61.1) Par.?
revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ // (61.2) Par.?
devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi / (62.1) Par.?
tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ // (62.2) Par.?
pūrṇimāyāmamāvasyāṃ vyatīpāte 'rkasaṃkrame / (63.1) Par.?
śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim // (63.2) Par.?
devakhāte trayo devā brahmaviṣṇumaheśvarāḥ / (64.1) Par.?
tiṣṭhanti ṛṣibhiḥ sārddhaṃ pitṛdevagaṇaiḥ saha // (64.2) Par.?
tatra tīrthe 'śvine māsi caturdaśyāṃ viśeṣataḥ / (65.1) Par.?
vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha // (65.2) Par.?
pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā / (66.1) Par.?
viṃśati tāni sarvāṇi devakhāte dinadvayam // (66.2) Par.?
gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake / (67.1) Par.?
prayāge somatīrthe ca tatpuṇyaṃ māṇḍaveśvare // (67.2) Par.?
paṭṭabandhena yatpuṇyaṃ mātrāyāṃ lakuleśvare / (68.1) Par.?
āśvinyāmaśvinīyoge tatpuṇyaṃ māṇḍaveśvare // (68.2) Par.?
ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare / (69.1) Par.?
saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam // (69.2) Par.?
iti jñātvā mahārāja sarvatīrtheṣu cottamam / (70.1) Par.?
pitṝndevān samabhyarcya snānadānādipūjanaiḥ // (70.2) Par.?
caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ / (71.1) Par.?
pūjayet parayā bhaktyā rātrau jāgaraṇe śivam // (71.2) Par.?
snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ / (72.1) Par.?
prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ // (72.2) Par.?
śrāddhena havyakavyena śivapūjārcanena ca / (73.1) Par.?
agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ // (73.2) Par.?
dhautapāpo viśuddhātmā phalate phalamuttamam / (74.1) Par.?
gosahasrapradānena dattaṃ bhavati bhārata // (74.2) Par.?
snānādyair vidhivat tatra taddine śivasannidhau / (75.1) Par.?
hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam // (75.2) Par.?
śivamuddiśya vai vastrayugme dadyāt surūpiṇe / (76.1) Par.?
pādukopānahau chatraṃ bhājanaṃ raktavāsasī // (76.2) Par.?
homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat / (77.1) Par.?
ṛcamekāṃ tu ṛgvede yajurvede yajustathā // (77.2) Par.?
sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ / (78.1) Par.?
samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ // (78.2) Par.?
gāyatrījāpyamātras tu vedatrayaphalaṃ labhet / (79.1) Par.?
kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt // (79.2) Par.?
snāne dāne tathā śrāddhe jāgare gītavādite / (80.1) Par.?
anivartikā gatistasya śivalokātkadācana // (80.2) Par.?
kālena mahatāviṣṭo martyaloke samāviśet / (81.1) Par.?
rājā bhavati medhāvī sarvavyādhivivarjitaḥ // (81.2) Par.?
jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ / (82.1) Par.?
tacca tīrthaṃ punaḥ smṛtvā līyamāno maheśvare // (82.2) Par.?
upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi / (83.1) Par.?
sāṅgopāṅgaiś caturvedair labhate phalamuttamam // (83.2) Par.?
tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ / (84.1) Par.?
na saṃcared bhayodvignā brahmahatyā narādhipa // (84.2) Par.?
yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ / (85.1) Par.?
vividhaiḥ pātakair mukto mucyate nātra saṃśayaḥ // (85.2) Par.?
śvabhrī tatra mahārāja jalamadhye pradṛśyate / (86.1) Par.?
kathānikā purāṇoktā vānarī tīrthasevanāt // (86.2) Par.?
tatra kūpo mahārāja tiṣṭhate devanirmitaḥ / (87.1) Par.?
śivasya paścime bhāge śivakṣetramanuttamam // (87.2) Par.?
vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa / (88.1) Par.?
krīḍanti pitarastasya svargaloke yadṛcchayā // (88.2) Par.?
agamyāgamane pāpam ayājyayājane kṛte / (89.1) Par.?
steyācca brahmagohatyāgurughātācca pātakam / (89.2) Par.?
tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai // (89.3) Par.?
māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā / (90.1) Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (90.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ // (91.1) Par.?
Duration=0.50799489021301 secs.