UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4760
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tasyaivānantaraṃ tāta devatīrthamanuttamam / (1.2)
Par.?
dṛṣṭvā tu śrīpatiṃ pāpair mucyate mānavo bhuvi // (1.3)
Par.?
maharṣes tasya jāmātā bhṛgordevo janārdanaḥ // (2.1)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ / (3.2)
Par.?
kathaṃ janmābhavat tasya deveṣu triṣu vā mune // (3.3)
Par.?
sambandhī ca kathaṃ jāto bhṛguṇā saha keśavaḥ / (4.1)
Par.?
etadvistarato brahman vaktum arhasi bhārgava // (4.2)
Par.?
mārkaṇḍeya uvāca / (5.1)
Par.?
saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat / (5.2)
Par.?
na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ // (5.3)
Par.?
nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ / (6.1)
Par.?
tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ // (6.2)
Par.?
dharmaḥ stanāntātsaṃjātas tasya putro 'bhavatkila / (7.1)
Par.?
nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha // (7.2)
Par.?
marutvatī vasurjñānā lambā bhānumatī satī / (8.1)
Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvāvatī kakup // (8.2)
Par.?
dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ / (9.1)
Par.?
tāsāṃ sādhyā mahābhāgā putrānajanayan nṛpa // (9.2)
Par.?
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca / (10.1)
Par.?
viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ // (10.2)
Par.?
tathā nārāyaṇanarau gandhamādanaparvate / (11.1)
Par.?
ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ // (11.2)
Par.?
dhyāyamānāvanaupamyaṃ svaṃ kāraṇamakāraṇam / (12.1)
Par.?
vāsudevamanirdeśyamapratarkyamanantaram // (12.2)
Par.?
yogayuktau mahātmānāvāsthitāvurutāpasau / (13.1)
Par.?
tayostapaḥprabhāveṇa na tatāpa divākaraḥ // (13.2)
Par.?
vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ / (14.1)
Par.?
śiśiro 'bhavad atyarthaṃ jvalannapi vibhāvasuḥ // (14.2)
Par.?
siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau / (15.1)
Par.?
tayor gaur iva bhārārtā pṛthivī pṛthivīpate // (15.2)
Par.?
ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ / (16.1)
Par.?
devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ / (16.2)
Par.?
babhūvuravanīpāla paramaṃ kṣobhamāgatāḥ // (16.3)
Par.?
devarājastathā śakraḥ saṃtaptastapasā tayoḥ / (17.1)
Par.?
yuyojāpsarasastatra tayorvighnacikīrṣayā // (17.2)
Par.?
indra uvāca / (18.1)
Par.?
rambhe tilottame kubje ghṛtāci lalite śubhe / (18.2)
Par.?
pramloce subhru sumloce saurabheyi mahoddhate // (18.3)
Par.?
alambuṣe miśrakeśi puṇḍarīke varūthini / (19.1)
Par.?
vilokanīyaṃ bibhrāṇā vapurmanmathabodhanam // (19.2)
Par.?
gandhamādanamāsādya kurudhvaṃ vacanaṃ mama / (20.1)
Par.?
naranārāyaṇau tatra tapodīkṣānvitau dvijau // (20.2)
Par.?
tepāte dharmatanayau tapaḥ paramaduścaram / (21.1)
Par.?
tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ // (21.2)
Par.?
karmātiśayaduḥkhārtipradāvāyatināśanau / (22.1) Par.?
tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ // (22.2)
Par.?
smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ / (23.1)
Par.?
rūpaṃ vayaḥ samālokya madanoddīpanaṃ param / (23.2)
Par.?
kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ // (23.3)
Par.?
mārkaṇḍeya uvāca / (24.1)
Par.?
ityuktvā devarājena madanena samaṃ tadā / (24.2)
Par.?
jagmurapsarasaḥ sarvā vasantaśca mahīpate // (24.3)
Par.?
gandhamādanamāsādya puṃskokilakulākulam / (25.1)
Par.?
cacāra mādhavo ramyaṃ protphullavanapādapam // (25.2)
Par.?
pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ / (26.1)
Par.?
bhṛṅgamālārutaravai ramaṇīyamabhūdvanam // (26.2)
Par.?
gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ / (27.1)
Par.?
kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ // (27.2)
Par.?
varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī / (28.1)
Par.?
vilobhayitum ārabdhā vāgaṅgalalitasmitaiḥ // (28.2)
Par.?
jagau manoharaṃ kācinnanarta tatra cāpsarāḥ / (29.1)
Par.?
avādayat tathaivānyā manoharataraṃ nṛpa // (29.2)
Par.?
hāvairbhāvaiḥ sṛtairhāsyais tathānyā valgubhāṣitaiḥ / (30.1)
Par.?
tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ // (30.2)
Par.?
tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate / (31.1)
Par.?
vikāro 'bhavadadhyātmapārasamprāptacetasoḥ // (31.2)
Par.?
nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ / (32.1)
Par.?
vāsudevārpaṇasvasthe tathaiva manasī tayoḥ // (32.2)
Par.?
pūryamāṇo 'pi cāmbhobhirbhuvamanyāṃ mahodadhiḥ / (33.1)
Par.?
yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit // (33.2)
Par.?
sarvabhūtahitaṃ brahma vāsudevamayaṃ param / (34.1)
Par.?
manyamānau na rāgasya dveṣasya ca vaśaṃgatau // (34.2)
Par.?
smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ / (35.1)
Par.?
vidyāmayaṃ dīpayutamandhakāra ivālayam // (35.2)
Par.?
puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam / (36.1)
Par.?
tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī // (36.2)
Par.?
yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam / (37.1)
Par.?
dadarśāte 'khilaṃ rūpaṃ brahmaṇaḥ puruṣarṣabha // (37.2)
Par.?
dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ / (38.1)
Par.?
taddravyameva taddravyavikārāya na vai yataḥ // (38.2)
Par.?
tato vijñāya vijñāya paraṃ brahma svarūpataḥ / (39.1)
Par.?
madhukandarpayoṣitsu vikāro nābhavattayoḥ // (39.2)
Par.?
tato gurutaraṃ yatnaṃ vasantamadanau nṛpa / (40.1)
Par.?
cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ // (40.2)
Par.?
atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ / (41.1)
Par.?
ūrorutpādayāmāsa varāṅgīmabalāṃ tadā // (41.2)
Par.?
trailokyasundarīratnam aśeṣam avanīpate / (42.1)
Par.?
guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu // (42.2)
Par.?
tāṃ vilokya mahīpāla cakampe manasānilaḥ / (43.1)
Par.?
vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana // (43.2)
Par.?
rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ / (44.1)
Par.?
na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ // (44.2)
Par.?
tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ / (45.1)
Par.?
praṇamya bhagavantau tau tuṣṭuvur munisattamau // (45.2)
Par.?
vasantakāmāpsarasa ūcuḥ / (46.1)
Par.?
prasīdatu jagaddhātā yasya devasya māyayā / (46.2)
Par.?
mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ // (46.3)
Par.?
prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā / (47.1)
Par.?
dhāmabhūtasya lokānām anāder apratiṣṭhataḥ // (47.2)
Par.?
naranārāyaṇau devau śaṅkhacakrāyudhāvubhau / (48.1)
Par.?
āstāṃ prasādasumukhāvasmākamaparādhinām // (48.2)
Par.?
nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ / (49.1)
Par.?
nārāyaṇo 'to bhagavān sarvapāpaṃ vyapohatu // (49.2)
Par.?
śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ / (50.1)
Par.?
naraḥ samastapāpāni hatātmā sarvadehinām // (50.2)
Par.?
jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ / (51.1)
Par.?
saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai // (51.2)
Par.?
tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān / (52.1)
Par.?
trailokyavandyau yau nāthau vilobhayitum āgatāḥ // (52.2)
Par.?
prasīda deva vijñānadhana mūḍhadṛśāmiva / (53.1)
Par.?
bhavanti santaḥ satataṃ svadharmaparipālakāḥ // (53.2)
Par.?
dṛṣṭvaitannaḥ samutpannaṃ yathā strīratnamuttamam / (54.1)
Par.?
tvayi nārāyaṇotpannā śreṣṭhā
pāravatī matiḥ // (54.2)
Par.?
tena satyena satyātmanparamātmansanātana / (55.1)
Par.?
nārāyaṇa prasīdeśa sarvalokaparāyaṇa // (55.2)
Par.?
prasannabuddhe śāntātmanprasannavadanekṣaṇa / (56.1)
Par.?
prasīda yogināmīśa nara sarvagatācyuta // (56.2)
Par.?
namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim / (57.1)
Par.?
namo narāya namyāya namo nārāyaṇāya ca // (57.2)
Par.?
prasannānāmanāthānāṃ tathā nāthavatāṃ prabho / (58.1)
Par.?
śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ // (58.2)
Par.?
mārkaṇḍeya uvāca / (59.1)
Par.?
evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ / (59.2)
Par.?
prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa // (59.3)
Par.?
nārāyaṇa uvāca / (60.1)
Par.?
svāgataṃ mādhave kāme bhavatvapsarasāmapi / (60.2)
Par.?
yatkāryam āgatānāṃ ca ihāsmābhistaducyatām // (60.3)
Par.?
yūyaṃ saṃsiddhaye nūnamasmākaṃ balaśatruṇā / (61.1)
Par.?
saṃpreṣitāstato 'smākaṃ nṛtyayogādidarśanam // (61.2)
Par.?
na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ / (62.1)
Par.?
lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ // (62.2)
Par.?
śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ / (63.1)
Par.?
tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ // (63.2)
Par.?
te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca / (64.1)
Par.?
mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ // (64.2)
Par.?
yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ / (65.1)
Par.?
paramātmā samastasya sthāvarasya carasya ca // (65.2)
Par.?
utpattiheturete ca yasminsarvaṃ pralīyate / (66.1)
Par.?
sarvāvāsīti devatvād vāsudevety udāhṛtaḥ // (66.2)
Par.?
vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ / (67.1)
Par.?
tadādeśitavārtmānau jagadbodhāya dehinām // (67.2)
Par.?
tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam / (68.1)
Par.?
kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ // (68.2)
Par.?
vasante mayi cendre ca bhavatīṣu tathā smare / (69.1)
Par.?
yadā sa eva bhūtātmā tadā dveṣādayaḥ katham // (69.2)
Par.?
tanmayānyavibhaktāni yadā sarveṣu jantuṣu / (70.1)
Par.?
sarveśvareśvaro viṣṇuḥ kuto rāgādayastataḥ // (70.2)
Par.?
brahmāṇam indram īśānam ādityamaruto 'khilān / (71.1)
Par.?
viśvedevān ṛṣīn sādhyānvasūnpitṛgaṇāṃs tathā // (71.2)
Par.?
yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān / (72.1)
Par.?
manuṣyapakṣigorūpagajasiṃhajalecarān // (72.2)
Par.?
makṣikāmaśakāndaṃśāñchalabhāñjalajān kṛmīn / (73.1)
Par.?
gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu // (73.2)
Par.?
yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ / (74.1)
Par.?
manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ // (74.2)
Par.?
jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat / (75.1)
Par.?
rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ // (75.2)
Par.?
sarvabhūtamaye viṣṇau sarvage sarvadhātari / (76.1)
Par.?
nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ // (76.2)
Par.?
evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ / (77.1)
Par.?
tanmathaikatvabhūteṣu rāgādyavasaraḥ kutaḥ // (77.2)
Par.?
samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī / (78.1)
Par.?
pṛthagvijñānamātraiva lokasaṃvyavahāravat // (78.2)
Par.?
bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam / (79.1)
Par.?
jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ // (79.2)
Par.?
bhavanti layamāyānti samudrasalilormayaḥ / (80.1)
Par.?
na vāribhedato bhinnāstathaivaikyādidaṃ jagat // (80.2)
Par.?
yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ / (81.1)
Par.?
tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat // (81.2)
Par.?
bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ / (82.1)
Par.?
kārayatyasad etac ca vivekācāracetasām // (82.2)
Par.?
bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ / (83.1)
Par.?
samudrādrivanopetā maddehāntaragocarāḥ // (83.2)
Par.?
yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ / (84.1)
Par.?
darśitā darśayiṣyāmi tathā caivākhilaṃ jagat // (84.2)
Par.?
prayātu śakro mā garvamindratvaṃ kasya susthiram / (85.1)
Par.?
yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ // (85.2)
Par.?
kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate / (86.1)
Par.?
tāratamyaṃ surūpatve satataṃ bhinnadarśanāt // (86.2)
Par.?
bhavatīnāṃ smayaṃ matvā rūpaudāryaguṇodbhavam / (87.1)
Par.?
mayeyaṃ darśitā tanvī tatastu śamameṣyatha // (87.2)
Par.?
yasmān madūrorniṣpannā tviyamindīvarekṣaṇā / (88.1)
Par.?
urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ // (88.2)
Par.?
tadiyaṃ devarājasya nīyatāṃ varavarṇinī / (89.1)
Par.?
bhavatyastena cāsmākaṃ preṣitāḥ prītimicchatā // (89.2)
Par.?
vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt / (90.1)
Par.?
tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā // (90.2)
Par.?
sanmārgamasya jagato darśayiṣye karomyaham / (91.1)
Par.?
tathā nareṇa sahito jagataḥ pālanodyataḥ // (91.2)
Par.?
yadi kaścittavābādhāṃ karoti tridaśeśvara / (92.1)
Par.?
tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava // (92.2)
Par.?
kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit / (93.1)
Par.?
taṃ cāpi śāstā tadahaṃ pravartiṣyāmy asaṃśayam // (93.2)
Par.?
etajjñātvā na santāpastvayā kāryo hi māṃ prati / (94.1)
Par.?
upakārāya jagatām avatīrṇo 'smi vāsava // (94.2)
Par.?
yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati // (95.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ // (96.1)
Par.?
Duration=1.394287109375 secs.