Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam / (1.2) Par.?
darśanād eva rājendra yasya pāpaṃ praṇaśyati // (1.3) Par.?
tatra sthāne purā pārtha devadevena śūlinā / (2.1) Par.?
uddhūlanaṃ kṛtaṃ gātre tena bhūtīśvaraṃ tu tat // (2.2) Par.?
puṣye vā janmanakṣatre amāvāsyāṃ viśeṣataḥ / (3.1) Par.?
bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet // (3.2) Par.?
tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam / (4.1) Par.?
tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa // (4.2) Par.?
yāvanto bhūtikaṇikā gātre lagnāḥ śivālaye / (5.1) Par.?
tāvadvarṣasahasrāṇi śivaloke mahīyate // (5.2) Par.?
sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam / (6.1) Par.?
purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam // (6.2) Par.?
ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā / (7.1) Par.?
snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati // (7.2) Par.?
divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha / (8.1) Par.?
vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāt tu vāruṇam // (8.2) Par.?
āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā / (9.1) Par.?
tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret // (9.2) Par.?
yudhiṣṭhira uvāca / (10.1) Par.?
āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca / (10.2) Par.?
kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me // (10.3) Par.?
mārkaṇḍeya uvāca / (11.1) Par.?
āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam / (11.2) Par.?
āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam // (11.3) Par.?
sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam / (12.1) Par.?
tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama // (12.2) Par.?
tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ / (13.1) Par.?
pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ // (13.2) Par.?
tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam / (14.1) Par.?
sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ // (14.2) Par.?
muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam / (15.1) Par.?
darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam // (15.2) Par.?
jāyate pūjayā rājyaṃ tatra stutvā maheśvaram / (16.1) Par.?
japena pāpasaṃśuddhirdhyānenānantyamaśnute // (16.2) Par.?
oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram / (17.1) Par.?
sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam // (17.2) Par.?
tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara / (18.1) Par.?
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ / (18.2) Par.?
evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ // (18.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.060592174530029 secs.