UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4761
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ / (1.2)
Par.?
ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā // (1.3)
Par.?
vasantakāmāpsarasa ūcuḥ / (2.1)
Par.?
bhagavanbhavatā yo 'yamupadeśo hitārthinā / (2.2)
Par.?
proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te // (2.3)
Par.?
yattvetadbhavatā proktaṃ prasannenāntarātmanā / (3.1)
Par.?
darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat // (3.2)
Par.?
tatrārthe sarvabhāvena prapannānāṃ jagatpate / (4.1)
Par.?
darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī // (4.2)
Par.?
yadi devāparādhe 'pi nāsmāsu kupitaṃ tava / (5.1)
Par.?
namaste jagatāmīśa darśayātmānamātmanā // (5.2)
Par.?
nārāyaṇa uvāca / (6.1)
Par.?
paśyatehākhilāṃl lokān mama dehe surāṅganāḥ / (6.2)
Par.?
madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha // (6.3)
Par.?
śrīmārkaṇḍeya uvāca / (7.1)
Par.?
ityuktvā bhagavāndevastadā nārāyaṇo nṛpa / (7.2)
Par.?
uccairjahāsa svanavattatrābhūdakhilaṃ jagat // (7.3)
Par.?
brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk / (8.1)
Par.?
ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ // (8.2)
Par.?
nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ / (9.1)
Par.?
yakṣagandharvasiddhāśca piśācoragakinnarāḥ // (9.2)
Par.?
samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ / (10.1)
Par.?
manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā // (10.2)
Par.?
sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam / (11.1)
Par.?
samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca // (11.2)
Par.?
dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca / (12.1)
Par.?
nagaragrāmapūrṇā ca medinī medinīpate / (12.2)
Par.?
devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ // (12.3)
Par.?
nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam / (13.1)
Par.?
dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ // (13.2)
Par.?
ūrdhvaṃ na
tiryaṅnādhastādyadāntas tasya dṛśyate / (14.1)
Par.?
tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum // (14.2)
Par.?
madanena samaṃ sarvā madhunā ca varāṅganāḥ / (15.1)
Par.?
sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ // (15.2)
Par.?
vasantakāmāpsarasa ūcuḥ / (16.1)
Par.?
paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram / (16.2)
Par.?
parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam // (16.3)
Par.?
mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman / (17.1)
Par.?
tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman // (17.2)
Par.?
draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ / (18.1)
Par.?
sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī // (18.2)
Par.?
sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit / (19.1)
Par.?
paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva // (19.2)
Par.?
brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni / (20.1)
Par.?
samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ // (20.2)
Par.?
kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ / (21.1)
Par.?
manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si // (21.2)
Par.?
sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu / (22.1)
Par.?
rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām // (22.2)
Par.?
dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre / (23.1)
Par.?
śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam // (23.2)
Par.?
bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta / (24.1)
Par.?
paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām // (24.2)
Par.?
tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ / (25.1)
Par.?
ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam // (25.2)
Par.?
pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ / (26.1)
Par.?
jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ // (26.2)
Par.?
puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ / (27.1)
Par.?
sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ // (27.2)
Par.?
romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ / (28.1)
Par.?
sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ // (28.2)
Par.?
varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam / (29.1)
Par.?
paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam // (29.2)
Par.?
amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī / (30.1)
Par.?
imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ // (30.2)
Par.?
stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam / (31.1)
Par.?
tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī // (31.2)
Par.?
tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte / (32.1)
Par.?
tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva // (32.2)
Par.?
prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa / (33.1)
Par.?
tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva // (33.2)
Par.?
kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi / (34.1)
Par.?
māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti // (34.2) Par.?
na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ / (35.1)
Par.?
tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam // (35.2)
Par.?
namo namaste govinda nārāyaṇa janārdana / (36.1)
Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (36.2)
Par.?
namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana / (37.1)
Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (37.2)
Par.?
vareṇya yajñapuruṣa prajāpālana vāmana / (38.1)
Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (38.2)
Par.?
namo 'stu te 'bjanābhāya prajāpatikṛte hara / (39.1)
Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (39.2)
Par.?
saṃsārārṇavapotāya namas tubhyamadhokṣaja / (40.1)
Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (40.2)
Par.?
namaḥ parasmai śrīśāya vāsudevāya vedhase / (41.1)
Par.?
svecchayā guṇayuktāya sargasthityantakāriṇe // (41.2)
Par.?
upasaṃhara viśvātmanrūpametatsanātanam / (42.1)
Par.?
vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara // (42.2)
Par.?
pralayāgnisahasrasya samā dīptistavācyuta / (43.1)
Par.?
pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam // (43.2)
Par.?
na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate / (44.1)
Par.?
sarvaṃ
jagadiaikasthaṃ piṇḍitaṃ lakṣayāmahe // (44.2)
Par.?
kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare / (45.1)
Par.?
māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare // (45.2)
Par.?
vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ / (46.1)
Par.?
guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate // (46.2)
Par.?
tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ / (47.1)
Par.?
chandato jagatāmīśa tadetadupasaṃhara // (47.2)
Par.?
mārkaṇḍeya uvāca / (48.1)
Par.?
ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ / (48.2)
Par.?
divyajñānopapannānāṃ tāsāṃ pratyakṣamīśvaraḥ // (48.3)
Par.?
viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ / (49.1)
Par.?
taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam // (49.2)
Par.?
vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ / (50.1)
Par.?
sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam // (50.2)
Par.?
jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha / (51.1)
Par.?
kāle dikṣvatha
sarvātma hy ātmanaścānyathāpi ca // (51.2)
Par.?
ātmarūpasthitaṃ svena mahimnā bhāvayañjagat / (52.1)
Par.?
devadānavarakṣāṃsi yakṣīvidyādharoragāḥ // (52.2)
Par.?
manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ / (53.1)
Par.?
ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ // (53.2)
Par.?
tānviveśa sa viśvātmā punastadrūpam āsthitaḥ / (54.1)
Par.?
nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama // (54.2)
Par.?
tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ / (55.1)
Par.?
praṇemuḥ sādhvasāt pāṇḍuvadanā nṛpasattama // (55.2)
Par.?
nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ // (56.1)
Par.?
nārāyaṇa uvāca / (57.1)
Par.?
nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ / (57.2)
Par.?
bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti // (57.3)
Par.?
jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā / (58.1)
Par.?
tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ // (58.2)
Par.?
ahamadyātmabhūtasya vāsudevasya yoginaḥ / (59.1)
Par.?
asmātparataraṃ nāsti yo 'nantaḥ
paripathyate // (59.2)
Par.?
tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam / (60.1)
Par.?
ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye / (60.2)
Par.?
etatsarvamanantasya vāsudevasya vai kṛtam // (60.3)
Par.?
evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam / (61.1)
Par.?
sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ // (61.2)
Par.?
mārkaṇḍeya uvāca / (62.1)
Par.?
ityuktās tena devena samastāstāḥ surastriyaḥ / (62.2)
Par.?
praṇamya tau samadanāḥ savasantāśca pārthiva // (62.3)
Par.?
ādāya corvaśīṃ bhūyo devarājamupāgatāḥ / (63.1)
Par.?
ācakhyuśca yathāvṛttaṃ devarājāya tattathā // (63.2)
Par.?
mārkaṇḍeya uvāca / (64.1)
Par.?
tathā tvamapi rājendra sarvabhūteṣu keśavam / (64.2)
Par.?
cintayansamatāṃ gaccha samataiva hi muktaye // (64.3)
Par.?
rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram / (65.1)
Par.?
vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi // (65.2)
Par.?
sarvabhūtāni govindād yadā nānyāni bhūpate / (66.1)
Par.?
tadā vairādayo bhāvāḥ kriyatām na tu putraka // (66.2)
Par.?
iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa / (67.1)
Par.?
etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa // (67.2)
Par.?
parameśvareti yadrūpaṃ tadetatkathitaṃ tava / (68.1)
Par.?
janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam // (68.2)
Par.?
saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te / (69.1)
Par.?
yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati // (69.2)
Par.?
sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau / (70.1)
Par.?
sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam // (70.2)
Par.?
bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām / (71.1)
Par.?
viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // (71.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ // (72.1)
Par.?
Duration=0.88792085647583 secs.