Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4748
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla daśāśvamedhikaṃ param / (1.2) Par.?
tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam // (1.3) Par.?
yatra gatvā mahārāja snātvā sampūjya ceśvaram / (2.1) Par.?
daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
aśvamedho mahāyajño bahusambhāradakṣiṇaḥ / (3.2) Par.?
aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet // (3.3) Par.?
atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā / (4.1) Par.?
yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada // (4.2) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ / (5.2) Par.?
tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai // (5.3) Par.?
purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ / (6.1) Par.?
kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ // (6.2) Par.?
daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ / (7.1) Par.?
tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ // (7.2) Par.?
kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt // (8.1) Par.?
devyuvāca / (9.1) Par.?
kimetaddevadeveśa carācaranamaskṛta / (9.2) Par.?
prahvanamrāñjaliṃ baddhvā bhaktyā paramayā yutaḥ // (9.3) Par.?
etadāścaryamatulaṃ sarvaṃ kathaya me prabho // (10.1) Par.?
īśvara uvāca / (11.1) Par.?
pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava / (11.2) Par.?
viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava // (11.3) Par.?
evamuktvā tu deveśo gauravarṇo dvijo 'bhavat / (12.1) Par.?
kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ // (12.2) Par.?
upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran / (13.1) Par.?
kramapriyo mahādevo mādhuryeṇa pramodayan // (13.2) Par.?
śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām / (14.1) Par.?
saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ // (14.2) Par.?
nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt / (15.1) Par.?
taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam // (15.2) Par.?
dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai / (16.1) Par.?
prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama // (16.2) Par.?
adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ / (17.1) Par.?
sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ // (17.2) Par.?
tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama / (18.1) Par.?
evamukto mahādevo dvijarūpadharastadā // (18.2) Par.?
prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā / (19.1) Par.?
mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam // (19.2) Par.?
idānīṃ tu gṛhe tasya kariṣye dvijasattama / (20.1) Par.?
daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā // (20.2) Par.?
ityukto devadevena brāhmaṇo vismayānvitaḥ / (21.1) Par.?
uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati // (21.2) Par.?
evaṃ te bahavo viprāḥ pratyākhyāte nimantraṇe / (22.1) Par.?
purāṇārtham ajānanto nāstikā bahavo gatāḥ // (22.2) Par.?
atha kaściddvijo vidvānpurāṇārthasya tattvavit / (23.1) Par.?
devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam // (23.2) Par.?
tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ / (24.1) Par.?
manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ // (24.2) Par.?
smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet / (25.1) Par.?
iti niścitya taṃ vipramuvāca prahasanniva // (25.2) Par.?
bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ / (26.1) Par.?
ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param // (26.2) Par.?
snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā / (27.1) Par.?
japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ // (27.2) Par.?
saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ / (28.1) Par.?
samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ // (28.2) Par.?
athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā / (29.1) Par.?
uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām // (29.2) Par.?
ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ / (30.1) Par.?
uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ // (30.2) Par.?
dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ // (31.1) Par.?
dvija uvāca / (32.1) Par.?
na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ / (32.2) Par.?
yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā // (32.3) Par.?
daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama / (33.1) Par.?
yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet // (33.2) Par.?
tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā / (34.1) Par.?
evamuktastu deveśa āstikyaṃ tasya cetasaḥ // (34.2) Par.?
vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata / (35.1) Par.?
jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam // (35.2) Par.?
samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat / (36.1) Par.?
ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi // (36.2) Par.?
tato bhukte mahādeve sarvadevamaye śive / (37.1) Par.?
puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani / (37.2) Par.?
tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ // (37.3) Par.?
īśvara uvāca / (38.1) Par.?
kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama / (38.2) Par.?
adeyamapi dāsyāmi ekacittasya te dhruvam // (38.3) Par.?
brāhmaṇa uvāca / (39.1) Par.?
yadi prīto 'si me deva yadi deyo varo mama / (39.2) Par.?
asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi // (39.3) Par.?
upakārāya deveśa eṣa me vara uttamaḥ / (40.1) Par.?
evamuktastu devena āruroha dvijottamaḥ // (40.2) Par.?
gandharvāpsaraḥsambādhaṃ vimānaṃ sārvakāmikam / (41.1) Par.?
pūjyamāno gatastatra yatra lokā nirāmayāḥ // (41.2) Par.?
mārkaṇḍeya uvāca / (42.1) Par.?
etadāścaryamatulaṃ dṛṣṭvā devī suvismitā / (42.2) Par.?
vismayotphullanayanā punaḥ papraccha śaṅkaram // (42.3) Par.?
pārvatyuvāca / (43.1) Par.?
katham etad bhavet satyaṃ yatredam asamañjasam / (43.2) Par.?
snānaṃ kurvanti bahavo lokā hyatra maheśvara // (43.3) Par.?
teṣāṃ tu svargagamanaṃ yathaiṣa svargatiṃ gataḥ / (44.1) Par.?
katham etat samācakṣva vismayaḥ paramo mama // (44.2) Par.?
etacchrutvā tu deveśaḥ prahasanpratyuvāca tām / (45.1) Par.?
vedavākye purāṇārthe smṛtyarthe dvijabhāṣite // (45.2) Par.?
vismayo hi na kartavyo hyanumānaṃ hi tat tathā / (46.1) Par.?
asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate // (46.2) Par.?
yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati / (47.1) Par.?
tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ // (47.2) Par.?
nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ / (48.1) Par.?
teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam // (48.2) Par.?
śrutvākhyānam idaṃ devī vavande tīrthamuttamam / (49.1) Par.?
sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam // (49.2) Par.?
mārkaṇḍeya uvāca / (50.1) Par.?
daśāśvamedhaṃ rājendra sarvatīrthottamottamam / (50.2) Par.?
tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam // (50.3) Par.?
tatrāgatā mahābhāgā snātukāmā sarasvatī / (51.1) Par.?
puṇyānāṃ paramā puṇyā nadīnām uttamā nadī // (51.2) Par.?
nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate / (52.1) Par.?
snātāstatra divaṃ yānti ye mṛtāste 'punarbhavāḥ // (52.2) Par.?
daśāśvamedhe sā rājanniyatā brahmacāriṇī / (53.1) Par.?
ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ // (53.2) Par.?
kāluṣyaṃ brahmasambhūtā saṃvatsarasamudbhavam / (54.1) Par.?
prakṣālayitum āyāti daśamyāmāśvinasya ca // (54.2) Par.?
upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam / (55.1) Par.?
rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam // (55.2) Par.?
yudhiṣṭhira uvāca / (56.1) Par.?
sarasvatī mahāpuṇyā nadīnāmuttamā nadī / (56.2) Par.?
śrīmārkaṇḍeya uvāca / (56.3) Par.?
rājannāśvayuje māsi daśamyāṃ tadviśiṣyate / (56.4) Par.?
pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ // (56.5) Par.?
daśāśvamedhike rājannityaṃ hi daśamī śubhā / (57.1) Par.?
viśeṣādāśvine śuklā mahāpātakanāśinī // (57.2) Par.?
tasyāsnātvārcayed devānupavāsaparāyaṇaḥ / (58.1) Par.?
śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam // (58.2) Par.?
tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm / (59.1) Par.?
namo namaste deveśi brahmadehasamudbhave // (59.2) Par.?
kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara / (60.1) Par.?
gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ // (60.2) Par.?
daśa pradakṣiṇā dattvā sūtreṇa pariveṣṭayet / (61.1) Par.?
kapilāṃ tu tato vipre dadyād vigatamatsaraḥ // (61.2) Par.?
sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām / (62.1) Par.?
dattvā viprāya kapilāṃ na śocati kṛtākṛte // (62.2) Par.?
paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam / (63.1) Par.?
purāṇapaṭhanenaiva nṛtyagītavivādanaiḥ // (63.2) Par.?
vedoktaiścaiva pūjayec chaśiśekharam / (64.1) Par.?
prabhāte vimale paścātsnātvā vai narmadājale // (64.2) Par.?
brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ / (65.1) Par.?
evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet // (65.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ / (66.1) Par.?
daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam // (66.2) Par.?
pūtātmā tena puṇyena rudralokaṃ sa gacchati / (67.1) Par.?
ārūḍhaḥ paramaṃ yānaṃ kāmagaṃ ca suśobhanam // (67.2) Par.?
tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ / (68.1) Par.?
krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ // (68.2) Par.?
tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam / (69.1) Par.?
hastyaśvarathasampanno mahābhogī paraṃtapaḥ // (69.2) Par.?
daśāśvamedhe yaddānaṃ dīyate śivayoginām / (70.1) Par.?
daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ // (70.2) Par.?
sarveṣāmeva yajñānām aśvamedho viśiṣyate / (71.1) Par.?
durlabhaḥ svalpavittānāṃ bhūriśaḥ pāpakarmaṇām // (71.2) Par.?
tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ / (72.1) Par.?
prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt // (72.2) Par.?
akāmo vā sakāmo vā mṛtastatra nareśvara / (73.1) Par.?
devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā // (73.2) Par.?
agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama / (74.1) Par.?
agniloke vaset tāvad yāvad ābhūtasamplavam // (74.2) Par.?
jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa / (75.1) Par.?
dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt // (75.2) Par.?
daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet / (76.1) Par.?
akṣayā nu gatistasya ityevaṃ śrutinodanā // (76.2) Par.?
na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ / (77.1) Par.?
dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ // (77.2) Par.?
yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / (78.1) Par.?
akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate // (78.2) Par.?
daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ / (79.1) Par.?
anivartikā gatis tasya rudralokātkadācana // (79.2) Par.?
daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira / (80.1) Par.?
kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam // (80.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ // (81.1) Par.?
Duration=0.34593486785889 secs.