Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram / (1.2) Par.?
yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ // (1.3) Par.?
tatra tīrthe tu vikhyātaṃ vṛṣakhātam iti śrutam / (2.1) Par.?
bhṛguṇā tatra rājendra tapastaptaṃ purā kila // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
bhṛgukacche sa viprendro nivasan kena hetunā / (3.2) Par.?
tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ // (3.3) Par.?
ko vā vṛṣa iti proktas tat khātaṃ yena khānitam / (4.1) Par.?
etatsarvaṃ yathānyāyaṃ kathayasva mamānagha // (4.2) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
eṣa praśno mahārāja yastvayā paripṛcchitaḥ / (5.2) Par.?
tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa // (5.3) Par.?
ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ / (6.1) Par.?
tapaścacāra vipulaṃ śrīvṛte kṣetra uttame // (6.2) Par.?
divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ / (7.1) Par.?
nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ // (7.2) Par.?
tataḥ kadācid deveśo vimānavaramāsthitaḥ / (8.1) Par.?
umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ // (8.2) Par.?
dṛṣṭvā tatra mahābhāgaṃ bhṛguṃ valmīkavatsthitam / (9.1) Par.?
uvāca devī deveśaṃ kimidaṃ dṛśyate prabho // (9.2) Par.?
īśvara uvāca / (10.1) Par.?
bhṛgurnāma mahādevi tapastaptvā sudāruṇam / (10.2) Par.?
divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ // (10.3) Par.?
jalabindu kuśāgreṇa māse māse pibecca saḥ / (11.1) Par.?
saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane // (11.2) Par.?
tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā / (12.1) Par.?
uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram // (12.2) Par.?
satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja / (13.1) Par.?
niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ // (13.2) Par.?
divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram / (14.1) Par.?
brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me // (14.2) Par.?
evamukto 'tha deveśaḥ prahasya girinandinīm / (15.1) Par.?
uvāca naraśārdūla meghagambhīrayā girā // (15.2) Par.?
strī vinaśyati garveṇa tapaḥ krodhena naśyati / (16.1) Par.?
gāvo dūrapracāreṇa śūdrānnena dvijottamāḥ // (16.2) Par.?
krodhānvito dvijo gaurī tena siddhir na vidyate / (17.1) Par.?
varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye // (17.2) Par.?
evambhūtasya tasyāpi krodhasya caritaṃ mahat / (18.1) Par.?
evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe // (18.2) Par.?
vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ / (19.1) Par.?
dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ // (19.2) Par.?
kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā / (20.1) Par.?
karomi kasya nidhanamakāle parameśvara // (20.2) Par.?
īśvara uvāca / (21.1) Par.?
kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam / (21.2) Par.?
yena me śraddadhatyeṣā gaurī lokaikasundarī // (21.3) Par.?
etacchrutvā vṛṣo gatvā dharṣaṇārthaṃ dvijottamam / (22.1) Par.?
narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ // (22.2) Par.?
tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale / (23.1) Par.?
tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ // (23.2) Par.?
paśuvatte vadhiṣyāmi daṇḍaghātena mastake / (24.1) Par.?
śikhāyajñopavīte ca paridhānaṃ varāsane // (24.2) Par.?
susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt // (25.1) Par.?
bhṛguruvāca / (26.1) Par.?
pāpakarmandurācāra kathaṃ yāsyasi me vṛṣa / (26.2) Par.?
avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā // (26.3) Par.?
garjayitvā mahānādaṃ tato vipramapātayat / (27.1) Par.?
ātmānaṃ pātitaṃ jñātvā vṛṣeṇa parameṣṭhinā // (27.2) Par.?
bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ / (28.1) Par.?
kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam // (28.2) Par.?
hantukāmo vṛṣaṃ vipro 'bhyadhāvata yudhiṣṭhira / (29.1) Par.?
dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare // (29.2) Par.?
jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca / (30.1) Par.?
gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham // (30.2) Par.?
uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara / (31.1) Par.?
pātālaṃ sutalaṃ paścādvitalaṃ ca talātalam // (31.2) Par.?
tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau / (32.1) Par.?
tato jagāma bhūrlokaṃ prāṇārthī sa vṛṣottamaḥ // (32.2) Par.?
bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā / (33.1) Par.?
anugamyamāno vipreṇa na śarma labhate kvacit // (33.2) Par.?
pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ / (34.1) Par.?
tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca // (34.2) Par.?
indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ / (35.1) Par.?
yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ // (35.2) Par.?
tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt / (36.1) Par.?
vadhyamānaṃ mahādevo bhṛguṇā parameṣṭhinā // (36.2) Par.?
sarvalokaiḥ parityaktamanāthamiva taṃ prabho / (37.1) Par.?
dṛṣṭvā śrāntaṃ vṛṣaṃ devaḥ patitaṃ caraṇāgrataḥ // (37.2) Par.?
tataḥ provāca bhagavān smitapūrvam idaṃ vacaḥ // (38.1) Par.?
īśvara uvāca / (39.1) Par.?
paśya devi mahābhāge śamaṃ viprasya sundari // (39.2) Par.?
pārvatyuvāca / (40.1) Par.?
yāvadvipro na cāsmākaṃ kupyate parameśvara / (40.2) Par.?
tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam // (40.3) Par.?
tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ / (41.1) Par.?
umārddhadeho bhagavānbhūtvā vipramuvāca ha // (41.2) Par.?
bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ / (42.1) Par.?
yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati // (42.2) Par.?
tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam / (43.1) Par.?
jānubhyām avaniṃ gatvā idaṃ stotram udairayat // (43.2) Par.?
bhṛguruvāca / (44.1) Par.?
praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam / (44.2) Par.?
bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi // (44.3) Par.?
tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya / (45.1) Par.?
vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya // (45.2) Par.?
bhaktyā tathāpi śaṅkara śaśidhara karajāladhavalitāśeṣa / (46.1) Par.?
stutimukharasya maheśvara prasīda tava caraṇaniratasya // (46.2) Par.?
sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva / (47.1) Par.?
bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya // (47.2) Par.?
yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ / (48.1) Par.?
tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam // (48.2) Par.?
utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ / (49.1) Par.?
cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam // (49.2) Par.?
śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva / (50.1) Par.?
bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha // (50.2) Par.?
paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam / (51.1) Par.?
paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi // (51.2) Par.?
adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam / (52.1) Par.?
krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi // (52.2) Par.?
dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā / (53.1) Par.?
chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi // (53.2) Par.?
tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam / (54.1) Par.?
chinddhi madamohapāśaṃ māmuttāraya bhavācca deveśa // (54.2) Par.?
karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam / (55.1) Par.?
yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte // (55.2) Par.?
etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam / (56.1) Par.?
uvāca varado 'smīti devyā saha varottamam // (56.2) Par.?
bhṛguruvāca / (57.1) Par.?
prasanno devadeveśa yadi deyo varo mama / (57.2) Par.?
siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ // (57.3) Par.?
bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā / (58.1) Par.?
devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati // (58.2) Par.?
atra sthāne mahāsthānaṃ karomi jagadīśvara / (59.1) Par.?
tava prasādāddeveśa pūryantāṃ me manorathāḥ // (59.2) Par.?
īśvara uvāca / (60.1) Par.?
śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija / (60.2) Par.?
anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān // (60.3) Par.?
kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā / (61.1) Par.?
evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam // (61.2) Par.?
kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha / (62.1) Par.?
śriyā ca sahitaḥ kāla idaṃ vacanam abravīt // (62.2) Par.?
bhṛguruvāca / (63.1) Par.?
yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi / (63.2) Par.?
tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham // (63.3) Par.?
śrīruvāca / (64.1) Par.?
mama nāmnā tu viprarṣe tava nāmnā tu śobhanam / (64.2) Par.?
sthānaṃ kuruṣvābhipretamavirodhena me matiḥ // (64.3) Par.?
bhṛguruvāca / (65.1) Par.?
kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame / (65.2) Par.?
saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru // (65.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ // (66.1) Par.?
Duration=0.26783609390259 secs.