UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4763
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam / (1.2)
Par.?
phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune // (1.3)
Par.?
mārkaṇḍeya uvāca / (2.1)
Par.?
pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi / (2.2)
Par.?
sevitāni mahābāho tāni dhyātāni viṣṇunā // (2.3)
Par.?
samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira / (3.1)
Par.?
tat tīrthaṃ vaiṣṇavaṃ puṇyaṃ devatīrtham iti śrutam // (3.2)
Par.?
kurukṣetraṃ bhuvi paramantarikṣe tripuṣkaram / (4.1)
Par.?
puruṣottamaṃ divi paraṃ devatīrthaṃ parātparam // (4.2)
Par.?
devatīrthasamaṃ nāsti tīrtham atra paratra ca / (5.1)
Par.?
yatprāpya manujastapyenna kadācid yudhiṣṭhira // (5.2)
Par.?
devairuktāni tīrthāni yo 'tra snānaṃ samācaret / (6.1)
Par.?
devatīrthe sa sarvatra snāto bhavati mānavaḥ // (6.2)
Par.?
evamastviti tairuktā devā ṛṣigaṇā api / (7.1)
Par.?
saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire // (7.2)
Par.?
sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute / (8.1)
Par.?
snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi // (8.2)
Par.?
yaddadāti hiraṇyāni dānāni vidhivannṛpa / (9.1)
Par.?
tadanantaphalaṃ sarvaṃ sūryasya grahaṇe yathā // (9.2)
Par.?
bhūmidānaṃ dhenudānaṃ svarṇadānamanantakam / (10.1)
Par.?
vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ // (10.2)
Par.?
somo vai vastradānena mauktikānāṃ ca bhārgavaḥ / (11.1)
Par.?
suvarṇasya ravirdānaṃ dharmarājo hyanantakam // (11.2)
Par.?
devatīrthe tu yaddānaṃ śraddhāyuktena dīyate / (12.1)
Par.?
tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ // (12.2)
Par.?
devatīrthe bhṛgukṣetre sarvatīrthādhika nṛpa / (13.1)
Par.?
devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati // (13.2)
Par.?
somagrahe kulaśataṃ sa samuddhṛtya nākabhāk / (14.1)
Par.?
dānāni dvijamukhyebhyo devatīrthe narādhipa // (14.2)
Par.?
yairdattāni narairbhogabhāginaḥ pretya ceha te / (15.1)
Par.?
devatīrthe viprabhojyaṃ harim uddiśya yaścaret // (15.2)
Par.?
sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira / (16.1)
Par.?
devatīrthe naro nārī snātvā niyatamānasau // (16.2)
Par.?
upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim / (17.1)
Par.?
rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam // (17.2)
Par.?
dvādaśyāṃ prātarutthāya tathā vai narmadājale / (18.1)
Par.?
vipradāmpatyam abhyarcya vidhivatkurunandana // (18.2)
Par.?
vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ / (19.1)
Par.?
akṣaye viṣṇuloke 'sau modate caritavrataḥ // (19.2)
Par.?
yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim / (20.1)
Par.?
rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ // (20.2)
Par.?
dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām / (21.1)
Par.?
pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati // (21.2)
Par.?
dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm / (22.1)
Par.?
svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha // (22.2)
Par.?
rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha / (23.1)
Par.?
sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti // (23.2)
Par.?
tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana / (24.1)
Par.?
yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim // (24.2)
Par.?
viśvarūpamatho samyaṅmūlaśrīpatimeva vā / (25.1)
Par.?
nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau // (25.2)
Par.?
bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi / (26.1)
Par.?
susūkṣmair ahatair vastrair mahākauśeyakair nṛpa // (26.2)
Par.?
vicitrair netrajair vāpi dhūpairagurucandanaiḥ / (27.1)
Par.?
guggulair ghṛtamiśraiśca naivedyair vividhair api // (27.2)
Par.?
pāyasādyair manuṣyendra payasā vā yudhiṣṭhira / (28.1)
Par.?
piṣṭadīpaiḥ suvimalair vardhamānair manoharaiḥ // (28.2)
Par.?
pūjayitvā naro yāti yathā tacchṛṇu bhārata / (29.1)
Par.?
śaṅkhī cakrī gadī padmī bhūtvāsau garuḍadhvajaḥ // (29.2)
Par.?
devalokān atikramya viṣṇulokaṃ prapadyate / (30.1)
Par.?
yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam // (30.2)
Par.?
caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram / (31.1)
Par.?
nṛtyagītavinodena mucyate
pātakardhruvam // (31.2)
Par.?
nīrājane tu devasya prātarmadhye dine tathā / (32.1)
Par.?
sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim // (32.2)
Par.?
sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt / (33.1) Par.?
āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣām api pūrakam // (33.2)
Par.?
upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ / (34.1)
Par.?
tadā nīrājanākāle yo hareḥ paṭhati stavam // (34.2)
Par.?
sa dhanyo devadevasya prasannenāntarātmanā / (35.1)
Par.?
harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati // (35.2)
Par.?
saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham / (36.1)
Par.?
timirādīnakṣirogān nāśayed dīptimanmukham // (36.2)
Par.?
bhavaty aśeṣaduṣṭānāṃ nāśāyālaṃ narottama / (37.1)
Par.?
dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ // (37.2)
Par.?
snātvā revājale puṇye pradadyādadhikaṃ vratī / (38.1)
Par.?
saptadvīpavatī tena sasāgaravanāpagā // (38.2)
Par.?
pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt / (39.1)
Par.?
idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā // (39.2)
Par.?
smaraṇaṃ so
'tasamaye vipāpmā prāpnuyāddhareḥ / (40.1)
Par.?
idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam // (40.2)
Par.?
māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi / (41.1)
Par.?
ghṛtena madhunā tena tarpitāḥ syuḥ pitāmahāḥ // (41.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ // (42.1)
Par.?
Duration=0.45306921005249 secs.