UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4773
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
gacchet tataḥ kṣoṇinātha tīrthaṃ paramaśobhanam / (1.2)
Par.?
kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam // (1.3) Par.?
yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam / (2.1)
Par.?
taṃ taṃ dadāti deveśī kurkurī tīrthadevatā // (2.2)
Par.?
kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ / (3.1)
Par.?
tasya cārādhanaṃ kṛtvā nārī vā puruṣo 'pi vā // (3.2)
Par.?
vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt / (4.1)
Par.?
aputro labhate putramadhano dhanamuttamam // (4.2)
Par.?
nārī narastathāpyevaṃ labhate kāmamuttamam / (5.1)
Par.?
sparśanād darśanāt tasya tīrthasya vidhipūrvakam // (5.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ // (6.1)
Par.?
Duration=0.041241884231567 secs.