UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4767
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam / (1.2)
Par.?
kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam // (1.3)
Par.?
tatra tīrthe 'śvinau devau surūpau bhiṣajāṃ varau / (2.1)
Par.?
tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau // (2.2)
Par.?
saṃmatau sarvadevānāmādityatanayāvubhau / (3.1)
Par.?
nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau // (3.2)
Par.?
yudhiṣṭhira uvāca / (4.1)
Par.?
ādityasya sutau tāta nāsatyau yena hetunā / (4.2)
Par.?
saṃjātau śrotum icchāmi nirṇayaṃ paramaṃ dvija // (4.3)
Par.?
mārkaṇḍeya uvāca / (5.1)
Par.?
purāṇe bhāskare tāta etadvistarato mayā / (5.2)
Par.?
saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ // (5.3)
Par.?
tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata / (6.1)
Par.?
kathayāmi na sandeho vṛddhabhāvena karśitaḥ // (6.2)
Par.?
atitejoraverdṛṣṭvā rājñī devī narottama / (7.1)
Par.?
cacāra merukāntāre vaḍavā tapa ulbaṇam // (7.2)
Par.?
tataḥ katipayāhasya kālasya bhagavānraviḥ / (8.1)
Par.?
dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam // (8.2)
Par.?
manobhavavaśībhūto hayo bhūtvā laghukramaḥ / (9.1)
Par.?
visphurantī yathāprāṇaṃ dhāvamānā itastataḥ // (9.2)
Par.?
heṣamāṇaḥ svareṇāsau maithunāyopacakrame / (10.1)
Par.?
sammukhī tu tato devī nivṛttā laghuvikramā // (10.2)
Par.?
yathā tathā nāsikāyāṃ praviṣṭaṃ bījamuttamam / (11.1)
Par.?
tato nāsāgate bīje saṃjāto garbha uttamaḥ // (11.2)
Par.?
jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ / (12.1)
Par.?
susamau suvibhaktāṅgau bimbādbimbamivodyatau // (12.2)
Par.?
adhikau sarvadevānāṃ rūpaiś
caryasamanvitau / (13.1)
Par.?
narmadātaṭamāśritya bhṛgukacche gatāvubhau / (13.2)
Par.?
parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram // (13.3) Par.?
tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (14.1)
Par.?
surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca // (14.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ // (15.1)
Par.?
Duration=0.10898184776306 secs.