UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4754
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla tīrthaṃ kanakhalottamam / (1.2)
Par.?
garuḍena tapastaptaṃ pūjayitvā maheśvaram // (1.3)
Par.?
divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata / (2.1)
Par.?
tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā // (2.2)
Par.?
tatastuṣṭo mahādevo vainateyaṃ manojavam / (3.1)
Par.?
uvāca paramaṃ vākyaṃ vinatānandavardhanam // (3.2)
Par.?
prasannaste mahābhāga varaṃ varaya suvrata / (4.1)
Par.?
durlabhaṃ triṣu lokeṣu dadāmi tava khecara // (4.2)
Par.?
garuḍa uvāca / (5.1)
Par.?
icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara / (5.2)
Par.?
prasanne tvayi me sarvaṃ bhavatviti matirmama // (5.3)
Par.?
śrīmaheśa uvāca / (6.1)
Par.?
durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito 'nagha / (6.2)
Par.?
devadevasya vāhanaṃ dvijendratvaṃ sudurlabham // (6.3)
Par.?
nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram / (7.1)
Par.?
tvayā sa katham ūhyeta devadevo jagadguruḥ // (7.2)
Par.?
tenaiva sthāpitaścendrastrailokye sacarācare / (8.1)
Par.?
kathamanyasya cendratvaṃ bhavatīti sudurlabham // (8.2)
Par.?
tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi / (9.1)
Par.?
śaṅkhacakragadāpāṇer vahato 'pi jagattrayam // (9.2)
Par.?
indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ / (10.1)
Par.?
iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ // (10.2)
Par.?
tato gate mahādeve hyuruṇasyānujo nṛpa / (11.1)
Par.?
ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām // (11.2)
Par.?
śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām / (12.1)
Par.?
yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām // (12.2)
Par.?
dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā / (13.1)
Par.?
jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare // (13.2)
Par.?
samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā / (14.1)
Par.?
cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā // (14.2)
Par.?
saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye / (15.1)
Par.?
vinatānandajananas tatra tāṃ yoginīṃ nṛpa / (15.2)
Par.?
bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ // (15.3)
Par.?
garuḍa uvāca / (16.1) Par.?
oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā / (16.2)
Par.?
śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā // (16.3)
Par.?
yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair
daśanakasamasaiḥ khādati pretamāṃsam / (17.1)
Par.?
yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā / (17.2)
Par.?
kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ
ghuraghuritaravā pātu vaścarmamuṇḍā // (17.3)
Par.?
yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā / (18.1)
Par.?
trailokyaṃ trāsayanti
kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā // (18.2)
Par.?
yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā / (19.1)
Par.?
kanakaprasave līnā pātu māṃ kanakeśvarī // (19.2)
Par.?
himādrisambhavā devī dayādarśitavigrahā / (20.1)
Par.?
śivapriyā śive saktā pātu māṃ kanakeśvarī // (20.2)
Par.?
anādijagadādiryā ratnagarbhā vasupriyā / (21.1)
Par.?
rathāṅgapāṇinā padmā pātu māṃ kanakeśvarī // (21.2)
Par.?
sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā / (22.1)
Par.?
smartṝṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī // (22.2)
Par.?
saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat / (23.1)
Par.?
parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī // (23.2)
Par.?
brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā / (24.1)
Par.?
jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī // (24.2)
Par.?
viśvasya pālane viṣṇoryā śaktiḥ paripālikā / (25.1)
Par.?
madanonmādinī mukhyā pātu māṃ kanakeśvarī // (25.2)
Par.?
viśvasaṃlayane mukhyā yā rudreṇa samāśritā / (26.1)
Par.?
raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī // (26.2)
Par.?
kailāsasānusaṃrūḍha kanakaprasaveśayā / (27.1)
Par.?
bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī // (27.2)
Par.?
patiprabhāvamicchantī trasyantī yā vinā patim / (28.1)
Par.?
abalā tvekabhāvā ca pātu māṃ kanakeśvarī // (28.2)
Par.?
viśvasaṃrakṣaṇe saktā rakṣitā kanakena yā / (29.1)
Par.?
ā brahmastambajananī pātu māṃ kanakeśvarī // (29.2)
Par.?
brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā / (30.1)
Par.?
prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī // (30.2)
Par.?
śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam / (31.1)
Par.?
prasannā saṃmukhī bhūtvā vākyametad uvāca ha // (31.2)
Par.?
śrīcāmuṇḍovāca / (32.1)
Par.?
prasannā te mahāsattva varaṃ varaya vāñchitam / (32.2)
Par.?
dadāmi te dvijaśreṣṭha yatte manasi rocate // (32.3)
Par.?
garuḍa uvāca / (33.1)
Par.?
ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ / (33.2)
Par.?
tava prasādāccaivānyairajeyaśca bhavāmyaham // (33.3)
Par.?
tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau / (34.1)
Par.?
mārkaṇḍeya uvāca / (34.2)
Par.?
evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā // (34.3)
Par.?
jagāmākāśamāviśya bhūtasaṅghasamanvitā / (35.1)
Par.?
yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam // (35.2)
Par.?
anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam / (36.1)
Par.?
lakṣmīruvāca / (36.2)
Par.?
rakṣaṇāya mayā devi yogakṣemārthasiddhaye // (36.3)
Par.?
mātṛvatpratipālyaṃ te sadā devi puraṃ mama / (37.1)
Par.?
garuḍo 'pi tataḥ snātvā sampūjya kanakeśvarīm // (37.2)
Par.?
tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam / (38.1)
Par.?
tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ // (38.2)
Par.?
sarvakāmasamṛddhasya yajñasya phalamaśnute / (39.1)
Par.?
gandhapuṣpādibhir yastu pūjayet kanakeśvaram // (39.2)
Par.?
tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate / (40.1)
Par.?
mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ / (40.2)
Par.?
sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ // (40.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ // (41.1)
Par.?
Duration=0.203449010849 secs.