Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla tīrthaṃ kanakhalottamam / (1.2) Par.?
garuḍena tapastaptaṃ pūjayitvā maheśvaram // (1.3) Par.?
divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata / (2.1) Par.?
tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā // (2.2) Par.?
tatastuṣṭo mahādevo vainateyaṃ manojavam / (3.1) Par.?
uvāca paramaṃ vākyaṃ vinatānandavardhanam // (3.2) Par.?
prasannaste mahābhāga varaṃ varaya suvrata / (4.1) Par.?
durlabhaṃ triṣu lokeṣu dadāmi tava khecara // (4.2) Par.?
garuḍa uvāca / (5.1) Par.?
icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara / (5.2) Par.?
prasanne tvayi me sarvaṃ bhavatviti matirmama // (5.3) Par.?
śrīmaheśa uvāca / (6.1) Par.?
durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito 'nagha / (6.2) Par.?
devadevasya vāhanaṃ dvijendratvaṃ sudurlabham // (6.3) Par.?
nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram / (7.1) Par.?
tvayā sa katham ūhyeta devadevo jagadguruḥ // (7.2) Par.?
tenaiva sthāpitaścendrastrailokye sacarācare / (8.1) Par.?
kathamanyasya cendratvaṃ bhavatīti sudurlabham // (8.2) Par.?
tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi / (9.1) Par.?
śaṅkhacakragadāpāṇer vahato 'pi jagattrayam // (9.2) Par.?
indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ / (10.1) Par.?
iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ // (10.2) Par.?
tato gate mahādeve hyuruṇasyānujo nṛpa / (11.1) Par.?
ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām // (11.2) Par.?
śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām / (12.1) Par.?
yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām // (12.2) Par.?
dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā / (13.1) Par.?
jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare // (13.2) Par.?
samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā / (14.1) Par.?
cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā // (14.2) Par.?
saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye / (15.1) Par.?
vinatānandajananas tatra tāṃ yoginīṃ nṛpa / (15.2) Par.?
bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ // (15.3) Par.?
garuḍa uvāca / (16.1) Par.?
oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā / (16.2) Par.?
śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā // (16.3) Par.?
yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam / (17.1) Par.?
yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā / (17.2) Par.?
kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā // (17.3) Par.?
yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā / (18.1) Par.?
trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā // (18.2) Par.?
yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā / (19.1) Par.?
kanakaprasave līnā pātu māṃ kanakeśvarī // (19.2) Par.?
himādrisambhavā devī dayādarśitavigrahā / (20.1) Par.?
śivapriyā śive saktā pātu māṃ kanakeśvarī // (20.2) Par.?
anādijagadādiryā ratnagarbhā vasupriyā / (21.1) Par.?
rathāṅgapāṇinā padmā pātu māṃ kanakeśvarī // (21.2) Par.?
sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā / (22.1) Par.?
smartṝṇāṃ yā sukhaṃ datte pātu māṃ kanakeśvarī // (22.2) Par.?
saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat / (23.1) Par.?
parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī // (23.2) Par.?
brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā / (24.1) Par.?
jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī // (24.2) Par.?
viśvasya pālane viṣṇoryā śaktiḥ paripālikā / (25.1) Par.?
madanonmādinī mukhyā pātu māṃ kanakeśvarī // (25.2) Par.?
viśvasaṃlayane mukhyā yā rudreṇa samāśritā / (26.1) Par.?
raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī // (26.2) Par.?
kailāsasānusaṃrūḍha kanakaprasaveśayā / (27.1) Par.?
bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī // (27.2) Par.?
patiprabhāvamicchantī trasyantī yā vinā patim / (28.1) Par.?
abalā tvekabhāvā ca pātu māṃ kanakeśvarī // (28.2) Par.?
viśvasaṃrakṣaṇe saktā rakṣitā kanakena yā / (29.1) Par.?
ā brahmastambajananī pātu māṃ kanakeśvarī // (29.2) Par.?
brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā / (30.1) Par.?
prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī // (30.2) Par.?
śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam / (31.1) Par.?
prasannā saṃmukhī bhūtvā vākyametad uvāca ha // (31.2) Par.?
śrīcāmuṇḍovāca / (32.1) Par.?
prasannā te mahāsattva varaṃ varaya vāñchitam / (32.2) Par.?
dadāmi te dvijaśreṣṭha yatte manasi rocate // (32.3) Par.?
garuḍa uvāca / (33.1) Par.?
ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ / (33.2) Par.?
tava prasādāccaivānyairajeyaśca bhavāmyaham // (33.3) Par.?
tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau / (34.1) Par.?
mārkaṇḍeya uvāca / (34.2) Par.?
evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā // (34.3) Par.?
jagāmākāśamāviśya bhūtasaṅghasamanvitā / (35.1) Par.?
yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam // (35.2) Par.?
anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam / (36.1) Par.?
lakṣmīruvāca / (36.2) Par.?
rakṣaṇāya mayā devi yogakṣemārthasiddhaye // (36.3) Par.?
mātṛvatpratipālyaṃ te sadā devi puraṃ mama / (37.1) Par.?
garuḍo 'pi tataḥ snātvā sampūjya kanakeśvarīm // (37.2) Par.?
tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam / (38.1) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ // (38.2) Par.?
sarvakāmasamṛddhasya yajñasya phalamaśnute / (39.1) Par.?
gandhapuṣpādibhir yastu pūjayet kanakeśvaram // (39.2) Par.?
tasya yogaiśvaryasiddhiryogapīṭheṣu jāyate / (40.1) Par.?
mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ / (40.2) Par.?
sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ // (40.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.2236430644989 secs.