Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ / (1.2) Par.?
kālāgnirudraṃ vikhyātaṃ bhṛgukacche vyavasthitam // (1.3) Par.?
sarvapāpapraśamanaṃ sarvopadravanāśanam / (2.1) Par.?
kṣetrapāpavināśāya kṛpayā ca samutthitam // (2.2) Par.?
purā kalpe 'suragaṇairākrānte bhuvanatraye / (3.1) Par.?
vedoktakarmanāśe ca dharme ca vilayaṃ gate // (3.2) Par.?
devarṣimunisiddheṣu viśvāsaparameṣu ca / (4.1) Par.?
kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ // (4.2) Par.?
dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam / (5.1) Par.?
avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati // (5.2) Par.?
tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam / (6.1) Par.?
yatra sā patitā jvālā śivasya dahataḥ puram // (6.2) Par.?
tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat / (7.1) Par.?
tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale // (7.2) Par.?
kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam / (8.1) Par.?
kālāgnirudranāmāni sa gacchet paramāṃ gatim // (8.2) Par.?
yatkiṃcitkāmikaṃ karma hyābhicārikameva vā / (9.1) Par.?
ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā / (9.2) Par.?
atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa // (9.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.037023067474365 secs.