Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra tīrthaṃ paramaśobhanam / (1.2) Par.?
udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ // (1.3) Par.?
dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām / (2.1) Par.?
sa eva pañcamaḥ prokto vārāho muktidāyakaḥ // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ / (3.2) Par.?
vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ // (3.3) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
ādikalpe purā rājankṣīrode bhagavān hariḥ / (4.2) Par.?
śete sa bhogiśayane yoganidrāvimohitaḥ // (4.3) Par.?
babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau / (5.1) Par.?
avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam // (5.2) Par.?
dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ / (6.1) Par.?
tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim // (6.2) Par.?
devā ūcuḥ / (7.1) Par.?
namo namaste deveśa surārtihara sarvaga / (7.2) Par.?
viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt // (7.3) Par.?
ityukto daivatairdevo hyuvāca kimupasthitam / (8.1) Par.?
kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ // (8.2) Par.?
devā ūcuḥ / (9.1) Par.?
dharā dharitrī bhūtānāṃ bhārodvignā nimajjati / (9.2) Par.?
tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau // (9.3) Par.?
evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ / (10.1) Par.?
vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ // (10.2) Par.?
daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam / (11.1) Par.?
kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam // (11.2) Par.?
saparvatavanām urvīṃ samudraparimekhalām / (12.1) Par.?
uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata // (12.2) Par.?
darśayanpañcadhātmānamuttare narmadātaṭe / (13.1) Par.?
tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure // (13.2) Par.?
jayakṣetrābhidhāne tu jayeti parikīrtitam / (14.1) Par.?
asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ // (14.2) Par.?
pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ / (15.1) Par.?
atastu nṛpaśārdūla śveta ityābhidhīyate // (15.2) Par.?
uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake / (16.1) Par.?
tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ // (16.2) Par.?
iti pañcavarāhāste kathitaḥ pāṇḍunandana / (17.1) Par.?
yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati // (17.2) Par.?
jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ / (18.1) Par.?
gatvā hyādivarāhaṃ tu samprāpte daśamīdine // (18.2) Par.?
haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau / (19.1) Par.?
rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake // (19.2) Par.?
tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale / (20.1) Par.?
saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ // (20.2) Par.?
dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām / (21.1) Par.?
nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye // (21.2) Par.?
gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam / (22.1) Par.?
anena vidhinā pūjya paścādgacchejjayaṃ tvaran // (22.2) Par.?
tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret / (23.1) Par.?
aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam // (23.2) Par.?
liṅge caiva tilā deyāḥ śvete hiraṇyameva ca / (24.1) Par.?
udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret // (24.2) Par.?
anastamita āditye varāhānpañca paśyataḥ / (25.1) Par.?
yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu // (25.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (26.1) Par.?
ebhistu saha saṃyogo viśvastānāṃ ca vañcanam // (26.2) Par.?
svasṛduhitṛbhaginīkuladāropabṛṃhaṇam / (27.1) Par.?
ā janmamaraṇādyāvatpāpaṃ bharatasattama // (27.2) Par.?
tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ / (28.1) Par.?
yugapaccavinaśyeta tūlarāśirivānalāt // (28.2) Par.?
nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ / (29.1) Par.?
vipraṇaśyanti pāpāni girikūṭasamānyapi // (29.2) Par.?
dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ / (30.1) Par.?
āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi // (30.2) Par.?
udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram / (31.1) Par.?
kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt // (31.2) Par.?
muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm / (32.1) Par.?
pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi // (32.2) Par.?
bruvanti svargagamanam api pāpānvitasya ca / (33.1) Par.?
yatra tatra gatasyaiva bhavet pañcavarāhakī // (33.2) Par.?
jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ / (34.1) Par.?
ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca // (34.2) Par.?
āśritya tasyā draṣṭavyā varāhāstu yatastataḥ / (35.1) Par.?
jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā // (35.2) Par.?
vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho / (36.1) Par.?
puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī // (36.2) Par.?
dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam / (37.1) Par.?
pūjayitvā vidhānena paścājjāgaraṇaṃ caret // (37.2) Par.?
sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ / (38.1) Par.?
purāṇaśravaṇair nṛtyair gītavādyaiḥ sumaṅgalaiḥ // (38.2) Par.?
vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm / (39.1) Par.?
yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat // (39.2) Par.?
revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ / (40.1) Par.?
ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām // (40.2) Par.?
ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan / (41.1) Par.?
naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan // (41.2) Par.?
yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ / (42.1) Par.?
śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ // (42.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ // (43.1) Par.?
Duration=0.23675990104675 secs.