Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ / (1.2) Par.?
amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā // (1.3) Par.?
dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ / (2.1) Par.?
purā varṣaśataṃ sāgramārādhya parameśvaram // (2.2) Par.?
prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu / (3.1) Par.?
ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama / (4.2) Par.?
ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam // (4.3) Par.?
tapasyugre vyavasitā ādityāḥ kena hetunā / (5.1) Par.?
samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm // (5.2) Par.?
saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me // (6.1) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
aditer dvādaśādityā jātāḥ śakrapurogamāḥ / (7.2) Par.?
indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā // (7.3) Par.?
vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca / (8.1) Par.?
ta ime dvādaśādityā icchanto bhāskaraṃ padam // (8.2) Par.?
narmadātaṭamāśritya tapasyugre vyavasthitāḥ / (9.1) Par.?
siddheśvare mahārāja kāśyapeyairmahātmabhiḥ // (9.2) Par.?
parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ / (10.1) Par.?
sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ // (10.2) Par.?
svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ / (11.1) Par.?
tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi // (11.2) Par.?
pralaye samanuprāpte hyādityā dvādaśaiva te / (12.1) Par.?
dvādaśādityato rājan sambhavanti yugakṣaye // (12.2) Par.?
indrastapati pūrveṇa dhātā caivāgnigocare / (13.1) Par.?
gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ // (13.2) Par.?
varuṇaḥ paścime bhāge mitrastu vāyave tathā / (14.1) Par.?
viṣṇuśca saumyadigbhāge vivasvānīśagocare // (14.2) Par.?
ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan / (15.1) Par.?
aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat // (15.2) Par.?
pradahanvai naraśreṣṭha babhramuśca itastataḥ / (16.1) Par.?
yathaiva te mahārāja dahanti sakalaṃ jagat // (16.2) Par.?
tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ / (17.1) Par.?
prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam // (17.2) Par.?
paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam / (18.1) Par.?
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam // (18.2) Par.?
naśyate tatkṣaṇādeva dvādaśādityadarśanāt / (19.1) Par.?
pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata // (19.2) Par.?
pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ / (20.1) Par.?
tatra tīrthe tu saptamyāmupavāsena yatphalam // (20.2) Par.?
anyatra saptasaptamyāṃ labhanti na labhanti ca / (21.1) Par.?
ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt // (21.2) Par.?
pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati / (22.1) Par.?
arogī saptajanmāni bhavedvai nātra saṃśayaḥ // (22.2) Par.?
yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine / (23.1) Par.?
dadrūpiṭakakuṣṭhāni maṇḍalāni vicarcikāḥ // (23.2) Par.?
naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ / (24.1) Par.?
putraprāptir bhavet tasya ṣaṣṭyā vāsarasevanāt // (24.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ // (25.1) Par.?
Duration=0.087614059448242 secs.