Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ / (1.2) Par.?
ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā // (1.3) Par.?
vasantakāmāpsarasa ūcuḥ / (2.1) Par.?
bhagavanbhavatā yo 'yamupadeśo hitārthinā / (2.2) Par.?
proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te // (2.3) Par.?
yattvetadbhavatā proktaṃ prasannenāntarātmanā / (3.1) Par.?
darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat // (3.2) Par.?
tatrārthe sarvabhāvena prapannānāṃ jagatpate / (4.1) Par.?
darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī // (4.2) Par.?
yadi devāparādhe 'pi nāsmāsu kupitaṃ tava / (5.1) Par.?
namaste jagatāmīśa darśayātmānamātmanā // (5.2) Par.?
nārāyaṇa uvāca / (6.1) Par.?
paśyatehākhilāṃl lokān mama dehe surāṅganāḥ / (6.2) Par.?
madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha // (6.3) Par.?
śrīmārkaṇḍeya uvāca / (7.1) Par.?
ityuktvā bhagavāndevastadā nārāyaṇo nṛpa / (7.2) Par.?
uccairjahāsa svanavattatrābhūdakhilaṃ jagat // (7.3) Par.?
brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk / (8.1) Par.?
ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ // (8.2) Par.?
nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ / (9.1) Par.?
yakṣagandharvasiddhāśca piśācoragakinnarāḥ // (9.2) Par.?
samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ / (10.1) Par.?
manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā // (10.2) Par.?
sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam / (11.1) Par.?
samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca // (11.2) Par.?
dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca / (12.1) Par.?
nagaragrāmapūrṇā ca medinī medinīpate / (12.2) Par.?
devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ // (12.3) Par.?
nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam / (13.1) Par.?
dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ // (13.2) Par.?
ūrdhvaṃ na tiryaṅnādhastādyadāntas tasya dṛśyate / (14.1) Par.?
tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum // (14.2) Par.?
madanena samaṃ sarvā madhunā ca varāṅganāḥ / (15.1) Par.?
sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ // (15.2) Par.?
vasantakāmāpsarasa ūcuḥ / (16.1) Par.?
paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram / (16.2) Par.?
parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam // (16.3) Par.?
mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman / (17.1) Par.?
tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman // (17.2) Par.?
draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ / (18.1) Par.?
sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī // (18.2) Par.?
sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit / (19.1) Par.?
paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva // (19.2) Par.?
brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni / (20.1) Par.?
samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ // (20.2) Par.?
kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ / (21.1) Par.?
manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si // (21.2) Par.?
sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu / (22.1) Par.?
rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām // (22.2) Par.?
dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre / (23.1) Par.?
śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam // (23.2) Par.?
bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta / (24.1) Par.?
paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām // (24.2) Par.?
tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ / (25.1) Par.?
ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam // (25.2) Par.?
pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ / (26.1) Par.?
jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ // (26.2) Par.?
puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ / (27.1) Par.?
sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ // (27.2) Par.?
romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ / (28.1) Par.?
sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ // (28.2) Par.?
varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam / (29.1) Par.?
paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam // (29.2) Par.?
amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī / (30.1) Par.?
imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ // (30.2) Par.?
stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam / (31.1) Par.?
tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī // (31.2) Par.?
tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte / (32.1) Par.?
tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva // (32.2) Par.?
prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa / (33.1) Par.?
tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva // (33.2) Par.?
kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi / (34.1) Par.?
māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti // (34.2) Par.?
na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ / (35.1) Par.?
tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam // (35.2) Par.?
namo namaste govinda nārāyaṇa janārdana / (36.1) Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (36.2) Par.?
namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana / (37.1) Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (37.2) Par.?
vareṇya yajñapuruṣa prajāpālana vāmana / (38.1) Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (38.2) Par.?
namo 'stu te 'bjanābhāya prajāpatikṛte hara / (39.1) Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (39.2) Par.?
saṃsārārṇavapotāya namas tubhyamadhokṣaja / (40.1) Par.?
tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu // (40.2) Par.?
namaḥ parasmai śrīśāya vāsudevāya vedhase / (41.1) Par.?
svecchayā guṇayuktāya sargasthityantakāriṇe // (41.2) Par.?
upasaṃhara viśvātmanrūpametatsanātanam / (42.1) Par.?
vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara // (42.2) Par.?
pralayāgnisahasrasya samā dīptistavācyuta / (43.1) Par.?
pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam // (43.2) Par.?
na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate / (44.1) Par.?
sarvaṃ jagadiaikasthaṃ piṇḍitaṃ lakṣayāmahe // (44.2) Par.?
kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare / (45.1) Par.?
māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare // (45.2) Par.?
vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ / (46.1) Par.?
guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate // (46.2) Par.?
tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ / (47.1) Par.?
chandato jagatāmīśa tadetadupasaṃhara // (47.2) Par.?
mārkaṇḍeya uvāca / (48.1) Par.?
ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ / (48.2) Par.?
divyajñānopapannānāṃ tāsāṃ pratyakṣamīśvaraḥ // (48.3) Par.?
viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ / (49.1) Par.?
taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam // (49.2) Par.?
vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ / (50.1) Par.?
sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam // (50.2) Par.?
jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha / (51.1) Par.?
kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca // (51.2) Par.?
ātmarūpasthitaṃ svena mahimnā bhāvayañjagat / (52.1) Par.?
devadānavarakṣāṃsi yakṣīvidyādharoragāḥ // (52.2) Par.?
manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ / (53.1) Par.?
ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ // (53.2) Par.?
tānviveśa sa viśvātmā punastadrūpam āsthitaḥ / (54.1) Par.?
nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama // (54.2) Par.?
tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ / (55.1) Par.?
praṇemuḥ sādhvasāt pāṇḍuvadanā nṛpasattama // (55.2) Par.?
nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ // (56.1) Par.?
nārāyaṇa uvāca / (57.1) Par.?
nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ / (57.2) Par.?
bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti // (57.3) Par.?
jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā / (58.1) Par.?
tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ // (58.2) Par.?
ahamadyātmabhūtasya vāsudevasya yoginaḥ / (59.1) Par.?
asmātparataraṃ nāsti yo 'nantaḥ paripathyate // (59.2) Par.?
tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam / (60.1) Par.?
ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye / (60.2) Par.?
etatsarvamanantasya vāsudevasya vai kṛtam // (60.3) Par.?
evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam / (61.1) Par.?
sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ // (61.2) Par.?
mārkaṇḍeya uvāca / (62.1) Par.?
ityuktās tena devena samastāstāḥ surastriyaḥ / (62.2) Par.?
praṇamya tau samadanāḥ savasantāśca pārthiva // (62.3) Par.?
ādāya corvaśīṃ bhūyo devarājamupāgatāḥ / (63.1) Par.?
ācakhyuśca yathāvṛttaṃ devarājāya tattathā // (63.2) Par.?
mārkaṇḍeya uvāca / (64.1) Par.?
tathā tvamapi rājendra sarvabhūteṣu keśavam / (64.2) Par.?
cintayansamatāṃ gaccha samataiva hi muktaye // (64.3) Par.?
rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram / (65.1) Par.?
vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi // (65.2) Par.?
sarvabhūtāni govindād yadā nānyāni bhūpate / (66.1) Par.?
tadā vairādayo bhāvāḥ kriyatām na tu putraka // (66.2) Par.?
iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa / (67.1) Par.?
etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa // (67.2) Par.?
parameśvareti yadrūpaṃ tadetatkathitaṃ tava / (68.1) Par.?
janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam // (68.2) Par.?
saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te / (69.1) Par.?
yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati // (69.2) Par.?
sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau / (70.1) Par.?
sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam // (70.2) Par.?
bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām / (71.1) Par.?
viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // (71.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ // (72.1) Par.?
Duration=0.22474098205566 secs.