Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4762
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tacchrutvānāntadevena viśvarūpamudāhṛtam / (1.2) Par.?
devarājastathā devāḥ paraṃ vismayamāgatāḥ // (1.3) Par.?
dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām / (2.1) Par.?
saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ // (2.2) Par.?
na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ / (3.1) Par.?
iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam // (3.2) Par.?
bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa / (4.1) Par.?
vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā // (4.2) Par.?
kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ / (5.1) Par.?
vratena tapasā vāpi dānena niyamena ca // (5.2) Par.?
vṛddhānāṃ sevanenātha devatārādhanena vā / (6.1) Par.?
iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira // (6.2) Par.?
prāha prāpto mayā bhartā śaṅkarastapasā kila / (7.1) Par.?
prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ // (7.2) Par.?
tapasaiva hi te prāpyastasmāttaccara suvrate / (8.1) Par.?
tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam // (8.2) Par.?
mārkaṇḍeya uvāca / (9.1) Par.?
sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya / (9.2) Par.?
cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram // (9.3) Par.?
sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam / (10.1) Par.?
tata indrādayo devāḥ śaṅkhacakragadādharāḥ // (10.2) Par.?
bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān / (11.1) Par.?
viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram // (11.2) Par.?
vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā / (12.1) Par.?
abruvan vaiśvarūpaṃ no śaktā darśayituṃ vayam // (12.2) Par.?
tato yatheṣṭaṃ te jagmuḥ sa ca viṣṇur acintayat / (13.1) Par.?
ugrarūpā sthitā devī dehaṃ dahati bhārgavī // (13.2) Par.?
tāṃ tasmāt tatra gatvāhaṃ varaṃ dattvā tu vāñchitam / (14.1) Par.?
punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ / (14.2) Par.?
vaiṣṇavaṃ viśvarūpaṃ yad durdaśyaṃ devadānavaiḥ // (14.3) Par.?
mārkaṇḍeya uvāca / (15.1) Par.?
tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam / (15.2) Par.?
prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam // (15.3) Par.?
śrīruvāca / (16.1) Par.?
yadi tuṣṭo 'si me deva prapannāyā janārdana / (16.2) Par.?
tadā darśaya yaddṛṣṭamapsarobhis tavānagha // (16.3) Par.?
viśvarūpamanantaṃ ca bhūtabhāvana keśava / (17.1) Par.?
gandhamādanam āsādya kṛtaṃ yacca tapastvayā // (17.2) Par.?
tadvadasva vibho viṣṇo na mithyā yadi keśava / (18.1) Par.?
śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana // (18.2) Par.?
bahubhiryakṣarakṣobhir māyācāripracāribhiḥ / (19.1) Par.?
chanditā mama jānadbhirbhāvam antargataṃ harau // (19.2) Par.?
bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ / (20.1) Par.?
suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ // (20.2) Par.?
mārkaṇḍeya uvāca / (21.1) Par.?
nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam / (21.2) Par.?
tayā tathoktas tad rūpaṃ muktvā vai surapūjitam // (21.3) Par.?
rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat / (22.1) Par.?
darśayitvā vacaḥ prāha pañcarātravidhānataḥ // (22.2) Par.?
yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ / (23.1) Par.?
dhanadhānyasamāyuktaḥ sarvabhogasamanvitaḥ // (23.2) Par.?
mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ / (24.1) Par.?
tenāhaṃ tatra sthāsyāmi mūlaśrīpatisaṃjñitaḥ // (24.2) Par.?
mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī / (25.1) Par.?
sarvayogamayī puṇyā sarvapāpaharī śubhā // (25.2) Par.?
patis tasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye / (26.1) Par.?
revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ // (26.2) Par.?
mūlaśrīpatināmānaṃ vāñchite prāpnuyāt phalam / (27.1) Par.?
dānāni tatra yo dadyānmahādānāni ca priye // (27.2) Par.?
sahasraguṇitaṃ puṇyamanyasthānādavāpyate / (28.1) Par.?
dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam / (28.2) Par.?
tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ // (28.3) Par.?
varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ / (29.1) Par.?
durgasaṃsārakāntārapatitaiḥ parameśvari // (29.2) Par.?
śrīruvāca / (30.1) Par.?
nārāyaṇa jagaddhātar nārāyaṇa jagatpate / (30.2) Par.?
nārāyaṇa parabrahma nārāyaṇaparāyaṇa // (30.3) Par.?
prasīda pāhi māṃ bhaktyā samyaksarge niyojaya / (31.1) Par.?
priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru // (31.2) Par.?
gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam / (32.1) Par.?
tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya // (32.2) Par.?
nārāyaṇa uvāca / (33.1) Par.?
nārāyaṇagirā devi vijñapto 'smi yatastvayā / (33.2) Par.?
nārāyaṇagirirnāma tena me'tra bhaviṣyati // (33.3) Par.?
nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam / (34.1) Par.?
yasmād girati tasmācca girirityeva śabditam // (34.2) Par.?
tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet / (35.1) Par.?
surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ // (35.2) Par.?
ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama / (36.1) Par.?
nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe // (36.2) Par.?
te divyajñānasampannā divyadehaviceṣṭitāḥ / (37.1) Par.?
divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ // (37.2) Par.?
mārkaṇḍeya uvāca / (38.1) Par.?
tayorevaṃ saṃvadatordevā indrapurogamāḥ / (38.2) Par.?
samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ // (38.3) Par.?
tato bhṛguṃ devarājo nārāyaṇavicintitam / (39.1) Par.?
vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām // (39.2) Par.?
dharmo 'pi vidhivadvatsa vivāhaṃ samakārayat / (40.1) Par.?
devadevasya rājarṣe devatārthe samāhitaḥ // (40.2) Par.?
yudhiṣṭhira uvāca / (41.1) Par.?
dharmo vivāhamakarodvidhivadyattvayoditam / (41.2) Par.?
ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca // (41.3) Par.?
vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ / (42.1) Par.?
ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama // (42.2) Par.?
kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt / (43.1) Par.?
tvadvākyāmṛtapānena tṛptirmama na vidyate // (43.2) Par.?
mārkaṇḍeya uvāca / (44.1) Par.?
nārāyaṇavivāhasya yajñasya ca yudhiṣṭhira / (44.2) Par.?
tapasastasya devasya samyag ācaraṇasya ca // (44.3) Par.?
vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ / (45.1) Par.?
tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ // (45.2) Par.?
brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ / (46.1) Par.?
agnīñjuhuvire rājanvedirdhātrī sasāgarā // (46.2) Par.?
daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama / (47.1) Par.?
dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam // (47.2) Par.?
viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa / (48.1) Par.?
veśmāni suvicitrāṇi sarvaratnamayāni ca // (48.2) Par.?
kṛtvā pradarśayāmāsa devendrāya yaśasvine / (49.1) Par.?
śatakratustato viprānkāpiṣṭhalapurogamān // (49.2) Par.?
śaunakādīṃśca papraccha baṣkalāñchāgalānapi / (50.1) Par.?
ātreyānapi rājendra vṛṇudhvamabhivāñchitam // (50.2) Par.?
dṛṣṭvā te citraratnāni prāhuḥ sarveśvareśvaram / (51.1) Par.?
devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt // (51.2) Par.?
asminpuṇye sureśāna vastuṃ vāñchāmahe sadā / (52.1) Par.?
śatakratuḥ prāha punarvāso vātra bhaviṣyati / (52.2) Par.?
satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha // (52.3) Par.?
mārkaṇḍeya uvāca / (53.1) Par.?
pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan / (53.2) Par.?
tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ // (53.3) Par.?
sanatkumārapramukhāḥ sadasyāstasya cābhavan / (54.1) Par.?
audgātramatryaṅgirasau marīciśca cakāra ha // (54.2) Par.?
hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ / (55.1) Par.?
ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ // (55.2) Par.?
lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ / (56.1) Par.?
brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ // (56.2) Par.?
dṛṣṭaṃ lalāṭaṃ deśo 'sau lalāṭa iti saṃjñitaḥ / (57.1) Par.?
sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam // (57.2) Par.?
sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam / (58.1) Par.?
brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā // (58.2) Par.?
lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā / (59.1) Par.?
śrīruvāca / (59.2) Par.?
ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ // (59.3) Par.?
tānniveśayitumicchāmi tvatprasādādadhokṣaja / (60.1) Par.?
marīcyādayaḥ surendreṇa sthāpitā garuḍadhvaja // (60.2) Par.?
naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ / (61.1) Par.?
prājāpatye vrate brāhme kecidatra vyavasthitāḥ / (61.2) Par.?
tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja // (61.3) Par.?
mārkaṇḍeya uvāca / (62.1) Par.?
tataḥ kautūhaladharo bhagavānvṛṣabhadhvajaḥ / (62.2) Par.?
papraccha vratinaḥ sarvānvṛttibhede vyavasthitān // (62.3) Par.?
nārado 'pi mahādevamupetya ca satīpatim / (63.1) Par.?
prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī // (63.2) Par.?
amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ / (64.1) Par.?
prājāpatyāś caturviṃśasahasrāṇi nareśvara // (64.2) Par.?
brahmacaryavratasthānāṃ vratabrahmavicāriṇām / (65.1) Par.?
dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja // (65.2) Par.?
nāradasya vacaḥ śrutvā devā devarṣayo 'pi ca / (66.1) Par.?
sādhu sādhvityamanyanta nocuḥ kecana kiṃcana // (66.2) Par.?
samāhvayat tato lakṣmīs tān viprān bhaktisaṃyutā / (67.1) Par.?
uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi // (67.2) Par.?
ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ / (68.1) Par.?
viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ // (68.2) Par.?
te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ / (69.1) Par.?
dhanadhānyasamṛddhāśca vāñchitaprāptilakṣaṇāḥ / (69.2) Par.?
sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām // (69.3) Par.?
iti saṃsthāpya tān viprān sā sthitā paryapālayat / (70.1) Par.?
caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ // (70.2) Par.?
evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam / (71.1) Par.?
ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana // (71.2) Par.?
iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt / (72.1) Par.?
mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci // (72.2) Par.?
hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te / (73.1) Par.?
vismitāḥ samapadyanta jānantastasya gauravam // (73.2) Par.?
rudreṇa sahitāḥ sarve devatā ṛṣayas tathā / (74.1) Par.?
saṃkathā vismitāścakrur vidhunvantaḥ śirāṃsi ca // (74.2) Par.?
ṛṣaya ūcuḥ / (75.1) Par.?
brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ / (75.2) Par.?
viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ // (75.3) Par.?
īśvara uvāca / (76.1) Par.?
pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ / (76.2) Par.?
daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate // (76.3) Par.?
yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ / (77.1) Par.?
bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam // (77.2) Par.?
snātvātra tridaśeśānā yat phalaṃ samprapadyate / (78.1) Par.?
vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ // (78.2) Par.?
mārkaṇḍeya uvāca / (79.1) Par.?
evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam / (79.2) Par.?
jagmurdevā maheśānapurogā bharatarṣabha // (79.3) Par.?
brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire / (80.1) Par.?
devatīrthe mahārāja sarvapāpapraṇāśane // (80.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ // (81.1) Par.?
Duration=0.31118106842041 secs.