Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4765
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ gacchet sūryatīrtham anuttamam / (1.2) Par.?
mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham // (1.3) Par.?
mūlaśrīpatinā devī proktā sthāpaya bhāskaram / (2.1) Par.?
śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram // (2.2) Par.?
procyate narmadātīre mūlasthānākhyabhāskaraḥ // (3.1) Par.?
tatra tīrthe naro yastu snātvā niyatamānasaḥ / (4.1) Par.?
saṃtarpya pitṛdevāṃśca piṇḍena salilena ca // (4.2) Par.?
mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim / (5.1) Par.?
guhyādguhyatarastatra viśeṣastu śruto mayā // (5.2) Par.?
samāgame munīnāṃ tu śaṅkarācchaśiśekharāt / (6.1) Par.?
sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ // (6.2) Par.?
tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ / (7.1) Par.?
pitṝṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ // (7.2) Par.?
karavīrais tato gatvā raktacandanavāriṇā / (8.1) Par.?
saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi // (8.2) Par.?
tataḥ sāgurukair dhūpaiḥ kundaraiśca viśeṣataḥ / (9.1) Par.?
dhūpayed devadeveśaṃ dīpān bodhya diśo daśa // (9.2) Par.?
upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ / (10.1) Par.?
evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk // (10.2) Par.?
sūryaloke vaset tāvad yāvat kalpaśatatrayam / (11.1) Par.?
gandharvair apsarobhiśca sevyamāno nṛpottama // (11.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.044832944869995 secs.