Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla bhadrakālītisaṅgamam / (1.2) Par.?
śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam // (1.3) Par.?
pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ / (2.1) Par.?
śūlapāṇirmahādevaḥ sarvadevatapūjitaḥ // (2.2) Par.?
sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ / (3.1) Par.?
darśanāttasya tīrthasya snānadānādviśeṣataḥ // (3.2) Par.?
daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ / (4.1) Par.?
yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ / (5.2) Par.?
prathito narmadātīre etadvistarato vada // (5.3) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ / (6.2) Par.?
vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ // (6.3) Par.?
aśokāśramamadhyastho vṛkṣamūle mahātapāḥ / (7.1) Par.?
ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ // (7.2) Par.?
tasya kālena mahatā tīvre tapasi vartataḥ / (8.1) Par.?
tamāśramamanuprāptā dasyavo loptrahāriṇaḥ // (8.2) Par.?
anusarpyamāṇā bahubhiḥ puruṣair bharatarṣabha / (9.1) Par.?
te tasyāvasathe loptraṃ nyadadhuḥ kurunandana // (9.2) Par.?
nidhāya ca tadā līnāstatraivāśramamaṇḍale / (10.1) Par.?
teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam // (10.2) Par.?
ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ / (11.1) Par.?
tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam // (11.2) Par.?
vada kena pathā yātā dasyavo dvijasattama / (12.1) Par.?
tena gacchāmahe brahman yathā śīghrataraṃ vayam // (12.2) Par.?
tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / (13.1) Par.?
na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā // (13.2) Par.?
tataste rājapuruṣā vicinvantastamāśramam / (14.1) Par.?
saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan // (14.2) Par.?
taṃ rājā sahitaiś corair anvaśād vadhyatām iti / (15.1) Par.?
sambadhya taṃ ca tair rājañchūle proto mahātapāḥ // (15.2) Par.?
tataste śūlamāropya taṃ muniṃ rakṣiṇastadā / (16.1) Par.?
pratijagmur mahīpāla dhanānyādāya tānyatha // (16.2) Par.?
śūlasthaḥ sa tu dharmātmā kālena mahatā tadā / (17.1) Par.?
dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim // (17.2) Par.?
bahukālaṃ maheśānaṃ manasādhyāya saṃsthitaḥ / (18.1) Par.?
nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata // (18.2) Par.?
dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim / (19.1) Par.?
śūlāgre tapyamānena tapastena kṛtaṃ tadā // (19.2) Par.?
santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ / (20.1) Par.?
te rātrau śakunā bhūtvā saṃnyavartanta bhārata // (20.2) Par.?
darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam / (21.1) Par.?
śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi // (21.2) Par.?
śrīmārkaṇḍeya uvāca / (22.1) Par.?
tataḥ sa muniśārdūlas tān uvāca tapodhanān / (22.2) Par.?
doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati // (22.3) Par.?
evamuktvā tataḥ sarvān ācacakṣe tato muniḥ / (23.1) Par.?
munayaśca tato rājñe dvitīye 'hni nyavedayan // (23.2) Par.?
rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ / (24.1) Par.?
prasādayāmāsa tadā śūlastham ṛṣisattamam // (24.2) Par.?
rājovāca / (25.1) Par.?
yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu / (25.2) Par.?
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // (25.3) Par.?
evamuktas tato rājñā prasādam akaron muniḥ / (26.1) Par.?
kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat // (26.2) Par.?
avatīryamāṇastu muniḥ śūle māṃsatvam āgate / (27.1) Par.?
atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat // (27.2) Par.?
saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ / (28.1) Par.?
prādurbhūto mahādevaḥ śūlaṃ tasya tathāchinat // (28.2) Par.?
śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ / (29.1) Par.?
brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa // (29.2) Par.?
adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha / (30.1) Par.?
kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī // (30.2) Par.?
svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ / (31.1) Par.?
śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu // (31.2) Par.?
bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate / (32.1) Par.?
keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam // (32.2) Par.?
santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ / (33.1) Par.?
tathā durvṛttitasteṣāṃ phalamāvirbhaven nṛṇām // (33.2) Par.?
keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ / (34.1) Par.?
rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam // (34.2) Par.?
taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate / (35.1) Par.?
jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā // (35.2) Par.?
dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ / (36.1) Par.?
kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecid anāgasaḥ // (36.2) Par.?
pūrvakarmavipākena dharmeṇa tapasi sthitāḥ / (37.1) Par.?
dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ // (37.2) Par.?
hrīmanto nayasaṃyuktā anye bahuguṇair yutāḥ / (38.1) Par.?
durgamāmāpadaṃ prāpya nijakarmasamudbhavām // (38.2) Par.?
na saṃjvaranti ye martyā dharmanindāṃ na kurvate / (39.1) Par.?
idameva tapo matvā kṣipanti suvicetasaḥ // (39.2) Par.?
hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye / (40.1) Par.?
smaranti māṃ maheśānamathavā puṣkarekṣaṇam // (40.2) Par.?
duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati // (41.1) Par.?
dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam / (42.1) Par.?
tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā // (42.2) Par.?
yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca / (43.1) Par.?
gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra // (43.2) Par.?
māṇḍavya uvāca / (44.1) Par.?
tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara / (44.2) Par.?
tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada // (44.3) Par.?
na rujā mama kāpi syācchūlasaṃprotite 'gake / (45.1) Par.?
amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me // (45.2) Par.?
śrīśūlapāṇir uvāca / (46.1) Par.?
śūlasthena tvayā vipra manasā cintito 'smi yat / (46.2) Par.?
anayānāṃ nihantāhaṃ duḥkhānāṃ vinibarhaṇaḥ // (46.3) Par.?
dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ / (47.1) Par.?
śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā / (47.2) Par.?
jaganmātāmbikā devī tvāmṛtenānvapūrayat // (47.3) Par.?
māṇḍavya uvāca / (48.1) Par.?
pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha / (48.2) Par.?
prasādapravaṇo mahyamidānīṃ cānayā saha // (48.3) Par.?
yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet / (49.1) Par.?
na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila // (49.2) Par.?
kilaivaṃ śrūyate gāthā purāṇeṣu surottama / (50.1) Par.?
trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam // (50.2) Par.?
viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam / (51.1) Par.?
pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā // (51.2) Par.?
tasmāt satīti saṃjajña iyamindīvarekṣaṇā / (52.1) Par.?
yajatastasya deveśa tava mānāvakhaṇḍanāt // (52.2) Par.?
juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam / (53.1) Par.?
ātmānaṃ bhasmasātkṛtvā prāleyādrestataḥ sutā // (53.2) Par.?
menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā / (54.1) Par.?
anādinidhanā devī hyapratarkyā sureśvara // (54.2) Par.?
yadi tuṣṭo 'si deveśa hyumā me varadā yadi / (55.1) Par.?
ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ // (55.2) Par.?
avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru // (56.1) Par.?
śrīmārkaṇḍeya uvāca / (57.1) Par.?
tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā / (57.2) Par.?
niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau // (57.3) Par.?
pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate / (58.1) Par.?
vāmataḥ pratimā devī tadā śūleśvarī sthitā // (58.2) Par.?
vilobhayantī ca jagadbhāti pūrayatī diśaḥ / (59.1) Par.?
dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ // (59.2) Par.?
māṇḍavya uvāca / (60.1) Par.?
tvamasya jagato mātā jagatsaubhāgyadevatā / (60.2) Par.?
na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane // (60.3) Par.?
prasādaṃ kuru dharmajñe mama tvājñaptum arhasi / (61.1) Par.?
īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi / (61.2) Par.?
prasādapravaṇā bhūtvā vada tāni maheśvari // (61.3) Par.?
śrīdevyuvāca / (62.1) Par.?
sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi / (62.2) Par.?
sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā // (62.3) Par.?
tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ / (63.1) Par.?
smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ // (63.2) Par.?
vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī / (64.1) Par.?
prayāge lalitā devī kāmukā gandhamādane // (64.2) Par.?
mānase kumudā nāma viśvakāyā tathā 'pare / (65.1) Par.?
gomante gomatī nāma mandare kāmacāriṇī // (65.2) Par.?
madotkaṭā caitrarathe hayantī hāstine pure / (66.1) Par.?
kānyakubje sthitā gaurī rambhā hyamalaparvate // (66.2) Par.?
ekāmrake kīrtimatī viśvāṃ viśveśvare viduḥ / (67.1) Par.?
puṣkare puruhūtā ca kedāre mārgadāyinī // (67.2) Par.?
nandā himavataḥ prasthe gokarṇe bhadrakarṇikā / (68.1) Par.?
sthāneśvare bhavānī tu bilvake bilvapattrikā // (68.2) Par.?
śrīśaile mādhavī nāma bhadre bhadreśvarīti ca / (69.1) Par.?
jayā varāhaśaile tu kamalā kamalālaye // (69.2) Par.?
rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā / (70.1) Par.?
mahāliṅge tu kapilā mākoṭe mukuṭeśvarī // (70.2) Par.?
śāligrāme mahādevī śivaliṅge jalapriyā / (71.1) Par.?
māyāpuryāṃ kumārī tu saṃtāne lalitā tathā // (71.2) Par.?
utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā / (72.1) Par.?
gayāyāṃ vimalā nāma maṅgalā puruṣottame // (72.2) Par.?
vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane / (73.1) Par.?
nārāyaṇī supārśve tu trikūṭe bhadrasundarī // (73.2) Par.?
vipule vipulā nāma kalyāṇī malayācale / (74.1) Par.?
koṭavī koṭitīrtheṣu sugandhā gandhamādane // (74.2) Par.?
godāśrame trisandhyā tu gaṅgādvāre ratipriyā / (75.1) Par.?
śivacaṇḍe sabhānandā nandinī devikātaṭe // (75.2) Par.?
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane / (76.1) Par.?
devakī mathurāyāṃ tu pātāle parameśvarī // (76.2) Par.?
citrakūṭe tathā sītā vindhye vindhyanivāsinī / (77.1) Par.?
sahyādrāvekavīrā tu hariścandre tu caṇḍikā // (77.2) Par.?
ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī / (78.1) Par.?
karavīre mahālakṣmī rūpādevī vināyake // (78.2) Par.?
ārogyā vaidyanāthe tu mahākāle maheśvarī / (79.1) Par.?
abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare // (79.2) Par.?
māṇḍavye māṇḍukī nāma svāhā māheśvare pure / (80.1) Par.?
chāgaliṅge pracaṇḍā tu caṇḍikāmarakaṇṭake // (80.2) Par.?
someśvare varārohā prabhāse puṣkarāvatī / (81.1) Par.?
vedamātā sarasvatyāṃ pārā pārātaṭe mune // (81.2) Par.?
mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī / (82.1) Par.?
siṃhikā kṛtaśauce tu kartike caiva śāṃkarī // (82.2) Par.?
utpalāvartake lolā subhadrā śoṇasaṅgame / (83.1) Par.?
matā siddhavaṭe lakṣmīs taraṃgā bhāratāśrame // (83.2) Par.?
jālandhare viśvamukhī tārā kiṣkindhaparvate / (84.1) Par.?
devadāruvane puṣṭirmedhā kāśmīramaṇḍale // (84.2) Par.?
bhīmādevī himādrau tu puṣṭirvastreśvare tathā / (85.1) Par.?
kapālamocane śuddhirmātā kāyāvarohaṇe // (85.2) Par.?
śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā / (86.1) Par.?
kālā tu candrabhāgāyāmacchode śaktidhāriṇī // (86.2) Par.?
veṇāyāmamṛtā nāma badaryāmurvaśī tathā / (87.1) Par.?
oṣadhī cottarakurau kuśadvīpe kuśodakā // (87.2) Par.?
manmathā hemakūṭe tu kumude satyavādinī / (88.1) Par.?
aśvatthe vandinīkā tu nidhirvaiśravaṇālaye // (88.2) Par.?
gāyatrī vedavadane pārvatī śivasannidhau / (89.1) Par.?
devaloke tathendrāṇī brahmāsye tu sarasvatī // (89.2) Par.?
sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā / (90.1) Par.?
arundhatī satīnāṃ tu rāmāsu ca tilottamā // (90.2) Par.?
citre brahmakalā nāma śaktiḥ sarvaśarīriṇām / (91.1) Par.?
śūleśvarī bhṛgukṣetre bhṛgau saubhāgyasundarī // (91.2) Par.?
etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam / (92.1) Par.?
aṣṭottaraṃ ca tīrthānāṃ śatametad udāhṛtam // (92.2) Par.?
idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati / (93.1) Par.?
paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau // (93.2) Par.?
sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām / (94.1) Par.?
snātvā nārī tṛtīyāyāṃ māṃ samabhyarcya bhaktitaḥ // (94.2) Par.?
na sā syādduḥkhinī jātu matprabhāvānnarottama / (95.1) Par.?
nityaṃ maddarśane nārī niyatāyā bhaviṣyati // (95.2) Par.?
patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit / (96.1) Par.?
madālaye tu yā nārī tulāpuruṣasaṃjñitam // (96.2) Par.?
sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān / (97.1) Par.?
sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā // (97.2) Par.?
bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ / (98.1) Par.?
tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet // (98.2) Par.?
śuciraktāmbaro vā syād gṛhītvā kusumāñjalim / (99.1) Par.?
namaste sarvadevānāṃ śaktistvaṃ paramā sthitā // (99.2) Par.?
sākṣibhūtā jagaddhātrī nirmitā viśvayoninā / (100.1) Par.?
tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā // (100.2) Par.?
karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham / (101.1) Par.?
tato 'pare tulābhāgenyaseyur dvijapuṃgavāḥ // (101.2) Par.?
dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ / (102.1) Par.?
mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam // (102.2) Par.?
suvarṇaṃ caiva niṣpāvāṃstathā rājikusumbhakam / (103.1) Par.?
tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam // (103.2) Par.?
eṣāmekatamaṃ kuryād yathā vittānusārataḥ / (104.1) Par.?
sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija // (104.2) Par.?
tāvattiṣṭhennaro nārī paścādidamudīrayet / (105.1) Par.?
namo namaste lalite tulāpuruṣasaṃjñite // (105.2) Par.?
tvamume tārayasvāsmānasmātsaṃsārakardamāt / (106.1) Par.?
tato 'vatīrya murave pūrvamarddhaṃ nivedayet // (106.2) Par.?
ṛtvigbhyo 'paramarddhaṃ ca dadyādudakapūrvakam / (107.1) Par.?
tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu // (107.2) Par.?
sapatnīkaṃ guruṃ raktavāsasī paridhāpayet / (108.1) Par.?
anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ // (108.2) Par.?
śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti / (109.1) Par.?
anena vidhinā yā tu kuryānnārī mamālaye // (109.2) Par.?
mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā / (110.1) Par.?
sāvitrīva ca saundarye janmāni daśa pañca ca // (110.2) Par.?
śrīmārkaṇḍeya uvāca / (111.1) Par.?
evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ / (111.2) Par.?
namaskṛtya jagāmāśu dharmarāja niveśanam // (111.3) Par.?
tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca / (112.1) Par.?
tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ // (112.2) Par.?
brāhmaṇān annavāsobhiḥ piṇḍaiḥ pitṛpitāmahān / (113.1) Par.?
bhaktopahārairdeveśamumayā saha śaṅkaraṃ // (113.2) Par.?
dhūpagugguladānaiśca dīpadānaiḥ subodhitaiḥ / (114.1) Par.?
sarvapāpavinirmuktaḥ sa gacchecchivasannidhim // (114.2) Par.?
tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara / (115.1) Par.?
ambhiśāpi tathā snātastridinaṃ mucyate naraḥ // (115.2) Par.?
kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ / (116.1) Par.?
upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ / (116.2) Par.?
pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati // (116.3) Par.?
trinetraśca caturbāhuḥ sākṣādrudro 'paraḥ / (117.1) Par.?
krīḍate devakanyābhiryāvaccandrārkatārakam // (117.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ // (118.1) Par.?
Duration=0.43078994750977 secs.