UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4793
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tataḥ krośāntare gacched alikātīrthamuttamam / (1.2)
Par.?
alikā nāma gāndharvī kuśīlā kuṭilāśayā // (1.3)
Par.?
citrasenasya dauhitrī vidyānandamṛṣiṃ gatā / (2.1)
Par.?
vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā // (2.2)
Par.?
patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare / (3.1)
Par.?
gatvā nivedayāmāsa pitaraṃ ratnavallabham // (3.2)
Par.?
pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa / (4.1)
Par.?
garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham // (4.2)
Par.?
brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja // (5.1)
Par.?
mārkaṇḍeya uvāca / (6.1)
Par.?
iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī / (6.2)
Par.?
tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit // (6.3)
Par.?
saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira / (7.1)
Par.?
śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame // (7.2)
Par.?
tatra pārtha tapaścakre nirāhārā jitavratā / (8.1)
Par.?
kṛcchrātikṛcchrapārākamahāsāṃtapanādibhiḥ // (8.2)
Par.?
cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum / (9.1)
Par.?
evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa // (9.2)
Par.?
tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ / (10.1)
Par.?
tataḥ katipayāhobhis tasyā jñātvā haṭhaṃ param / (10.2)
Par.?
parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ // (10.3)
Par.?
īśvara uvāca / (11.1)
Par.?
putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam / (11.2)
Par.?
tuṣṭo 'haṃ tapasā te 'dya varaṃ varaya vāñchitam // (11.3)
Par.?
yadi tuṣṭo 'si deveśa varārhā yadyahaṃ matā / (12.2)
Par.?
nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama // (12.3)
Par.?
tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ / (13.1)
Par.?
dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām // (13.2)
Par.?
īśvara uvāca / (14.1)
Par.?
tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ / (14.2)
Par.?
svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi // (14.3)
Par.?
ityuktvā devadeveśastatraivāntaradhīyata / (15.1)
Par.?
alikāpi tato bhaktyā snātvā saṃsthāpya śaṅkaram // (15.2)
Par.?
dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam / (16.1)
Par.?
pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira // (16.2)
Par.?
taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ / (17.1)
Par.?
vimānavaramārūḍhā divyamālānvitā nṛpa // (17.2)
Par.?
gaurīlokamanuprāptasakhitve 'dyāpi modate / (18.1) Par.?
tataḥ prabhṛti tatpārtha vikhyātam alikeśvaram // (18.2)
Par.?
tatra tīrthe tu yā nārī puruṣo vā yudhiṣṭhira / (19.1)
Par.?
snātvā sampūjayedbhaktyā mahādevamumāyutam // (19.2)
Par.?
sa pāpairvividhairmukto lokamāpnoti śāṃkaram / (20.1)
Par.?
mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam // (20.2)
Par.?
sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā / (21.1)
Par.?
dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate // (21.2)
Par.?
dhūpapātraṃ vimānaṃ ca ghaṇṭāṃ kalaśameva ca / (22.1)
Par.?
dattvā devāya rājendra śākraṃ lokamavāpnuyāt // (22.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ // (23.1)
Par.?
Duration=0.21382808685303 secs.