Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ // (1) Par.?
madhuramiti kriyāviśeṣaṇatvān napuṃsakaliṅgam // (2) Par.?
svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ // (3) Par.?
amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati // (4) Par.?
tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati // (5) Par.?
prāyaśograhaṇaṃ pūrvatrāpi yojanīyam // (6) Par.?
tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam // (7) Par.?
tathā coktam svāduramlavipāko'nyo vrīhiḥ iti // (8) Par.?
tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate // (9) Par.?
tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate // (10) Par.?
tathā coktam kaṣāyā madhurā pāke iti // (11) Par.?
tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut // (12) Par.?
rucyaṃ laghu svādupākam iti tadvadārdrakam iti // (13) Par.?
tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti // (14) Par.?
atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti // (15) Par.?
tadetad asat // (16) Par.?
śītavīryatvenaitayoḥ pittahartṛtvāt // (17) Par.?
vīryaṃ hi rasavipākau vijayate // (18) Par.?
vakṣyati hi rasaṃ vipākas tau vīryam iti // (19) Par.?
Duration=0.045952081680298 secs.