Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchen mahīpāla devatīrthamanuttamam / (1.2) Par.?
yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira // (1.3) Par.?
snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / (2.1) Par.?
tatra tīrthaprabhāvena kṛtamānantyamaśnute // (2.2) Par.?
viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm / (3.1) Par.?
pradhānaṃ sarvatīrthānāṃ devairadhyāsitaṃ purā // (3.2) Par.?
snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ / (4.1) Par.?
devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam / (4.2) Par.?
sarvapāpavinirmukto rudralokamavāpnuyāt // (4.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ // (5.1) Par.?
Duration=0.022448062896729 secs.