Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ // (1) Par.?
ata idamāha viruddhetyādi // (2) Par.?
hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate // (3) Par.?
guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt // (4) Par.?
viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti // (5) Par.?
na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām // (6) Par.?
tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ // (7) Par.?
iti // (8) Par.?
virodhaśca dvividhaḥ svarūpataḥ kāryataśca // (9) Par.?
svarūpavirodho yathā gurulaghvoḥ śītoṣṇayośca // (10) Par.?
kāryato yathā vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ // (11) Par.?
atra hi yo guṇānāṃ virodhaḥ sa kāryeṇa // (12) Par.?
tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate // (13) Par.?
tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam // (14) Par.?
Duration=0.04669189453125 secs.