Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam / (1.2) Par.?
tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet // (1.3) Par.?
kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam / (2.1) Par.?
dānavagandharvairapsarobhiśca sevitam // (2.2) Par.?
tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ / (3.1) Par.?
bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam / (4.2) Par.?
śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me // (4.3) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
bhārabhūtisamutpattiṃ śṛṇu pāṇḍavasattama / (5.2) Par.?
vistareṇa yathā proktā purā devena śambhunā // (5.3) Par.?
āsītkṛtayuge vipro vedavedāṅgapāragaḥ / (6.1) Par.?
viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ // (6.2) Par.?
kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā / (7.1) Par.?
vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam // (7.2) Par.?
īdṛgguṇā hi ye viprā bhavanti nṛpasattama / (8.1) Par.?
patitānnarake ghore tārayanti pitṝṃs tu te // (8.2) Par.?
indriyaṃ lolupā viprā ye bhavanti nṛpottama / (9.1) Par.?
patanti narake ghore raurave pāpamohitāḥ // (9.2) Par.?
ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ / (10.1) Par.?
pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ // (10.2) Par.?
evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe / (11.1) Par.?
vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ // (11.2) Par.?
tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ / (12.1) Par.?
dvijarūpadharo bhūtvā tasyāśramamagātsvayam // (12.2) Par.?
dṛṣṭvā taṃ brāhmaṇaiḥ sārdhamuccarantaṃ padakramam / (13.1) Par.?
abhivādayate vipraṃ svāgatena ca pūjitaḥ // (13.2) Par.?
provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ / (14.1) Par.?
kimatha tadbaṭo brūhi kiṃ karomi tavepsitam // (14.2) Par.?
baṭuruvāca / (15.1) Par.?
vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama / (15.2) Par.?
dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe // (15.3) Par.?
brāhmaṇa uvāca / (16.1) Par.?
sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame / (16.2) Par.?
dānānāṃ paramaṃ dānaṃ kathaṃ vidyā ca dīyate // (16.3) Par.?
guruśuśrūṣayā vidyā puṣkalena dhanena vā / (17.1) Par.?
athavā vidyayā vidyā bhavatīha phalapradā // (17.2) Par.?
baṭuruvāca / (18.1) Par.?
yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam / (18.2) Par.?
tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ // (18.3) Par.?
tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine / (19.1) Par.?
vartate saha śiṣyaiḥ sa śiloñchānupahārayan // (19.2) Par.?
tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ / (20.1) Par.?
pacanādyaṃ baṭo karma kuru kramata āgatam // (20.2) Par.?
tatheti cokto deveśo bhāragrāmam upāgataḥ / (21.1) Par.?
dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt // (21.2) Par.?
yāvadāgacchate vipro baṭubhiḥ saha mandiram / (22.1) Par.?
adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam // (22.2) Par.?
evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ / (23.1) Par.?
krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak // (23.2) Par.?
dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak / (24.1) Par.?
dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau // (24.2) Par.?
kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram / (25.1) Par.?
tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam // (25.2) Par.?
tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija / (26.1) Par.?
mithyāpratijñena satā duranuṣṭhitamadya te // (26.2) Par.?
baṭuruvāca / (27.1) Par.?
santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ / (27.2) Par.?
mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā // (27.3) Par.?
baṭur uvāca / (28.1) Par.?
dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine / (28.2) Par.?
niṣpattiṃ yāti vā neti tad asiddham aśeṣataḥ // (28.3) Par.?
asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam / (29.1) Par.?
dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe // (29.2) Par.?
baṭuruvāca / (30.1) Par.?
bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ / (30.2) Par.?
pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet // (30.3) Par.?
yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ / (31.1) Par.?
yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi // (31.2) Par.?
athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ / (32.1) Par.?
gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade // (32.2) Par.?
tatheti kṛtvā te sarve samayaṃ gurusannidhau / (33.1) Par.?
snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ // (33.2) Par.?
dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane / (34.1) Par.?
ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak // (34.2) Par.?
tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ / (35.1) Par.?
varado 'smi varaṃ vatsa vṛṇu yattava rocate // (35.2) Par.?
sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca / (36.1) Par.?
pratibhāsyanti te vipra madīyo 'stu varastvayam // (36.2) Par.?
praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham / (37.1) Par.?
dvitīye tu tataḥ prāpte divase narmadājale // (37.2) Par.?
krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira / (38.1) Par.?
tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ // (38.2) Par.?
upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ / (39.1) Par.?
jale prakṣepayāmyadya niṣpratijñān baṭūn prabho // (39.2) Par.?
taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa / (40.1) Par.?
gurostu paśyato rājandhāvamānā diśo daśa // (40.2) Par.?
vāyuvegena devena luñjitāste samantataḥ / (41.1) Par.?
bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara // (41.2) Par.?
śāpānugrahako devo 'kṣipattoye yathā gṛhe / (42.1) Par.?
tato viṣādamagamaddṛṣṭvā tān narmadājale // (42.2) Par.?
guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam / (43.1) Par.?
eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ // (43.2) Par.?
yadi pṛcchanti te bālān kva gatān kathayāmyaham / (44.1) Par.?
evaṃ sthite mahābhāga yadi kaścinmariṣyati // (44.2) Par.?
tadā svakīyajīvena tvaṃ yojayitum arhasi / (45.1) Par.?
mṛteṣu teṣu vipreṣu na jīve niścayo mṛtaḥ // (45.2) Par.?
brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi / (46.1) Par.?
dvijabandhanamātreṇa narako bhavati dhruvam // (46.2) Par.?
maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama / (47.1) Par.?
evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ // (47.2) Par.?
bhārabhūteśvare tīrtha ujjahāra jalāddvijān / (48.1) Par.?
muktvā bhāraṃ tu devena chādayitvā tu tāndvijān // (48.2) Par.?
liṅgaṃ pratiṣṭhitaṃ tatra bhārabhūteti viśrutam / (49.1) Par.?
mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā // (49.2) Par.?
gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai / (50.1) Par.?
tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ // (50.2) Par.?
nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā / (51.1) Par.?
jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ // (51.2) Par.?
ajñānena mayā sava yaduktaṃ parameśvara / (52.1) Par.?
apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho // (52.2) Par.?
deva uvāca / (53.1) Par.?
bhagavangururbhavāndevo bhavānmama pitāmahaḥ / (53.2) Par.?
vedagarbha namaste'stu nāsti kaścidvyatikramaḥ // (53.3) Par.?
janitā copanetā ca yastu vidyāṃ prayacchati / (54.1) Par.?
annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ // (54.2) Par.?
evamuktvā jagannātho viṣṇuśarmāṇamānataḥ / (55.1) Par.?
tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam // (55.2) Par.?
tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam / (56.1) Par.?
vikhyātaṃ sarvalokeṣu mahāpātakanāśanam // (56.2) Par.?
tatra tīrthe punarvṛttamitihāsaṃ bravīmi te / (57.1) Par.?
sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat // (57.2) Par.?
purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ / (58.1) Par.?
sukeśa iti vikhyātastasya putro 'tidhārmikaḥ // (58.2) Par.?
somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ / (59.1) Par.?
sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam // (59.2) Par.?
sudevamiti khyātaṃ sarvakarmasu kovidam / (60.1) Par.?
ekadā tu samaṃ tena vyavahāramacintayat // (60.2) Par.?
sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ / (61.1) Par.?
bhāṇḍaṃ bahu samādāya madīye dravyasādhane // (61.2) Par.?
paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ / (62.1) Par.?
iti tau mantrayitvā tu mantravat samabhīpsitam // (62.2) Par.?
sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim / (63.1) Par.?
tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā // (63.2) Par.?
prāptau bahu suvarṇaṃ ca ratnāni vividhāni ca / (64.1) Par.?
nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ // (64.2) Par.?
nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām / (65.1) Par.?
dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam // (65.2) Par.?
śayānamativiśvastaṃ sahadevo vyacintayat / (66.1) Par.?
eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai // (66.2) Par.?
asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ / (67.1) Par.?
utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā // (67.2) Par.?
iti niścitya manasā pāpastaṃ lavaṇodadhau / (68.1) Par.?
cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā // (68.2) Par.?
uttīrya taraṇāt tasmād gatvā saṃgṛhya taddhanam / (69.1) Par.?
tataḥ katipayāhobhiḥ saṃyuktaḥ kāladharmaṇā // (69.2) Par.?
gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ / (70.1) Par.?
sa nītastena mārgeṇa yatra saṃtapate raviḥ // (70.2) Par.?
kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā / (71.1) Par.?
sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ // (71.2) Par.?
tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ / (72.1) Par.?
sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat // (72.2) Par.?
pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit / (73.1) Par.?
annaṃ pānīyasahitaṃ yāvattaddīyate viṣam // (73.2) Par.?
chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ / (74.1) Par.?
tair dahyamānā bahuśo vilapanti muhurmuhuḥ // (74.2) Par.?
hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ / (75.1) Par.?
itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ // (75.2) Par.?
yatra tiṣṭhati deveśaḥ prajāsaṃyamano yamaḥ / (76.1) Par.?
te dvāradeśe taṃ muktvācakṣuryamakiṃkarāḥ // (76.2) Par.?
baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam / (77.1) Par.?
avadhāraya deveśa budhyasva yadanantaram // (77.2) Par.?
yama uvāca / (78.1) Par.?
na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām / (78.2) Par.?
ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet // (78.3) Par.?
ṛṣayo 'tra vicārārthaṃ niyuktā nipuṇāḥ sthitāḥ / (79.1) Par.?
te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām // (79.2) Par.?
ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ / (80.1) Par.?
munīśāṃs tatra tānūcus taṃ nivedya yamājñayā // (80.2) Par.?
dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam / (81.1) Par.?
viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati // (81.2) Par.?
munaya ūcuḥ / (82.1) Par.?
adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām / (82.2) Par.?
kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām // (82.3) Par.?
te śāstrāṇi vicāryātha ṛṣayaśca parasparam / (83.1) Par.?
āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ // (83.2) Par.?
ālokitāni śāstrāṇi vedāḥ sāṅgāḥ smṛtīrapi / (84.1) Par.?
purāṇāni ca mīmāṃsā dṛṣṭamasmābhiratra ca // (84.2) Par.?
brahmaghne ca surāpe ca steye gurvaṅganāgame / (85.1) Par.?
niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ // (85.2) Par.?
ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ / (86.1) Par.?
vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ // (86.2) Par.?
vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ / (87.1) Par.?
udyānavāṭikānāṃ ca chettāro ye ca durjanāḥ // (87.2) Par.?
dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ / (88.1) Par.?
nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ // (88.2) Par.?
mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ / (89.1) Par.?
svabhartṛvañcanaparā yā strī garbhapraghātinī // (89.2) Par.?
vivekarahitā yā strī yāsnātā bhojane ratā / (90.1) Par.?
dvikālabhojanaratāstathā vaiṣṇavavāsare // (90.2) Par.?
tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām / (91.1) Par.?
viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā // (91.2) Par.?
teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā / (92.1) Par.?
iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate // (92.2) Par.?
nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam / (93.1) Par.?
ito nītvā yamadūtā enaṃ viśvastaghātinam // (93.2) Par.?
kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak / (94.1) Par.?
narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā // (94.2) Par.?
kṣipyatām eṣa mitraghno vicāro mā vidhīyatām / (95.1) Par.?
iti te vacanaṃ śrutvā kiṃkarās taṃ nigṛhya ca // (95.2) Par.?
yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ / (96.1) Par.?
te tamādāya hi narake ghore rauravasaṃjñite // (96.2) Par.?
cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān / (97.1) Par.?
narakasthitabhūteṣu moktavyo naiṣa pāpakṛt // (97.2) Par.?
asya saṃsparśanād eva pīḍā śataguṇā bhavet / (98.1) Par.?
yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ // (98.2) Par.?
bhavati sparśanāttasya kimetena kṛtāmalam / (99.1) Par.?
yathā durjanasaṃsargāt sujano yāti lāghavam // (99.2) Par.?
sannidhānāt tathāsyāśu kṣate kṣārāvasecanam / (100.1) Par.?
prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ // (100.2) Par.?
evamuktās tatas tais tu gatāste tvaśuciṃ prati / (101.1) Par.?
tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ // (101.2) Par.?
evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale / (102.1) Par.?
narake 'pi sthitis tasya nāsti pāpasya durmateḥ // (102.2) Par.?
yadā tadā tu te sarve taṃ gṛhya yamasannidhau / (103.1) Par.?
gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ / (103.2) Par.?
narake na sthitiryasya tasya kiṃ kriyatāṃ vada // (103.3) Par.?
yama uvāca / (104.1) Par.?
pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām / (104.2) Par.?
kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām // (104.3) Par.?
evamukte tu vacane prajāsaṃyamanena ca / (105.1) Par.?
sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak // (105.2) Par.?
tato 'sau daṃśamaśakān pipīlikasamudbhavān / (106.1) Par.?
yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvam āgataḥ // (106.2) Par.?
sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param / (107.1) Par.?
sarīsṛpānajagaravarāhamṛgahastinaḥ // (107.2) Par.?
vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām / (108.1) Par.?
yonim āśvatarīṃ prāpya tathā mahiṣasambhavām // (108.2) Par.?
etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai / (109.1) Par.?
sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ // (109.2) Par.?
sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ / (110.1) Par.?
sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ // (110.2) Par.?
purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn / (111.1) Par.?
na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam // (111.2) Par.?
sametāḥ kutra yāsyāma iti brūta dvijottamāḥ / (112.1) Par.?
yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ // (112.2) Par.?
saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ / (113.1) Par.?
tasmāt sarvaprayatnena tīrthaṃ sarvaguṇānvitam // (113.2) Par.?
sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ / (114.1) Par.?
evamukte tu vacane pārthivena dvijottamāḥ // (114.2) Par.?
ūcuḥ śreṣṭhaṃ nṛpatheṣṭha revāyā uttare taṭe / (115.1) Par.?
bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama // (115.2) Par.?
tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham / (116.1) Par.?
evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu // (116.2) Par.?
śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ / (117.1) Par.?
yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ // (117.2) Par.?
itthaṃ sa narmadātīre samprāptastīrthamuttamam / (118.1) Par.?
gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ // (118.2) Par.?
gatvā sa narmadātīre nāma rudretyanusmaran / (119.1) Par.?
śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām // (119.2) Par.?
uddhṛtāsi varāheṇa rudreṇa śatabāhunā / (120.1) Par.?
ahamapyuddhariṣyāmi prajayā bandhanena ca // (120.2) Par.?
sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare / (121.1) Par.?
dadarśa bhāskaraṃ paścānmantreṇānena cālabhet // (121.2) Par.?
aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare / (122.1) Par.?
mṛttike hara me pāpaṃ janmakoṭiśatārjitam // (122.2) Par.?
tata evaṃ vigāhyāpo mantrametamudīrayet / (123.1) Par.?
tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam // (123.2) Par.?
snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam / (124.1) Par.?
sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ // (124.2) Par.?
yayau devālayaṃ paścād upahāraiḥ samanvitaḥ / (125.1) Par.?
bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram // (125.2) Par.?
purāṇoktavidhānena pūjāṃ samupacakrame / (126.1) Par.?
pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate // (126.2) Par.?
saṃsnāpya prathame yāme pañcagavyena śaṅkaram / (127.1) Par.?
ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu // (127.2) Par.?
dhūpadīpanaivedyādyaṃ saṃkalpya ca yathāvidhi / (128.1) Par.?
argheṇānena deveśaṃ mantreṇānena śaṅkaram // (128.2) Par.?
namaste devadeveśa śambho paramakāraṇa / (129.1) Par.?
gṛhāṇārghamimaṃ deva saṃsārāghamapākuru // (129.2) Par.?
vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam / (130.1) Par.?
agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt // (130.2) Par.?
ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ / (131.1) Par.?
tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ // (131.2) Par.?
anena vidhinā tena pūjitaḥ prathame śivaḥ / (132.1) Par.?
yāme dvitīye tu punaḥ pūrvoktavidhinā caret // (132.2) Par.?
snāpayāmāsa dugdhena gavyena tripurāntakam / (133.1) Par.?
taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ // (133.2) Par.?
kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam / (134.1) Par.?
śvetavastrayugaṃ yasmācchaṅkarasyātivallabham // (134.2) Par.?
prīto bhavati vai śambhurdattena śvetavāsasā / (135.1) Par.?
yāmaṃ tṛtīyaṃ samprāptaṃ dṛṣṭvā nṛpatisattamaḥ // (135.2) Par.?
devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ / (136.1) Par.?
tiladroṇapradānaṃ ca kuryānmantramudīrayan // (136.2) Par.?
tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ / (137.1) Par.?
tiladroṇapradānenu saṃsāraśchidyatāṃ mama // (137.2) Par.?
anena vidhinā rājā yāminīyāmapūjanam / (138.1) Par.?
ativāhya vinodena brahmaghoṣeṇa jāgaram // (138.2) Par.?
cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam / (139.1) Par.?
ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ // (139.2) Par.?
te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ / (140.1) Par.?
pāpāni yāni kāni syuḥ koṭijanmārjitānyapi // (140.2) Par.?
harakeśavayoḥ snānti jāgare yānti saṃkṣayam / (141.1) Par.?
yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām // (141.2) Par.?
nimiṣe nimiṣe rājannaśvamedhaphalaṃ dhruvam / (142.1) Par.?
upavāsaparāṇāṃ ca devāyatanavāsinām // (142.2) Par.?
śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau / (143.1) Par.?
na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ // (143.2) Par.?
śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ / (144.1) Par.?
revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca // (144.2) Par.?
jāgṛtaś cātiduḥkhena kathaṃ pāpaṃ na hāsyati / (145.1) Par.?
itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ // (145.2) Par.?
prabhāte vimale gatvā narmadātīramuttamam / (146.1) Par.?
snāpitās tena te sarve vāhanāni gajādayaḥ // (146.2) Par.?
yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān / (147.1) Par.?
tatra madhyasthitaḥ snātas tiryaktvānnirgato vaṇik // (147.2) Par.?
dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ / (148.1) Par.?
tena vāhakṛtāddoṣānmukto bhavati mānavaḥ // (148.2) Par.?
anyathāsau kṛto lābhaḥ kṛto vrajati tān prati / (149.1) Par.?
saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ // (149.2) Par.?
saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi / (150.1) Par.?
kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam // (150.2) Par.?
gatvā devālayaṃ paścāddevaṃ tīrthodakena ca / (151.1) Par.?
saṃsnāpya pañcagavyena tataḥ pañcāmṛtena ca // (151.2) Par.?
sarvauṣadhijalenaiva tataḥ śuddhodakena ca / (152.1) Par.?
candanena sugandhena samālabhya ca śaṅkaram // (152.2) Par.?
kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā / (153.1) Par.?
puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam // (153.2) Par.?
kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim / (154.1) Par.?
godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā // (154.2) Par.?
dhenuke rudrarūpāsi rudreṇa parinirmitā / (155.1) Par.?
asminnagādhe saṃsāre patantaṃ māṃ samuddhara // (155.2) Par.?
dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ / (156.1) Par.?
kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn // (156.2) Par.?
ṣaḍvidhair bhojanair bhakṣyair vāsobhis tān samarcayet / (157.1) Par.?
dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet // (157.2) Par.?
sa svayaṃ bubhuje paścāt parivārasamanvitaḥ / (158.1) Par.?
tāmeva rajanīṃ tatra nyavasajjagatīpatiḥ // (158.2) Par.?
tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara / (159.1) Par.?
ākāśe so 'ti śuśrāva divyavāṇīsamīritam // (159.2) Par.?
vāguvāca / (160.1) Par.?
rājansamaṃ tato loke phalaṃ bhavati sāmpratam / (160.2) Par.?
saṃsārasāgare hyatra patitānāṃ durātmanām // (160.3) Par.?
yadi saṃnidhimātreṇa phalaṃ tatrocyate katham / (161.1) Par.?
yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet // (161.2) Par.?
ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ / (162.1) Par.?
anena mitrahananaṃ pāpaṃ viśvāsaghātanam // (162.2) Par.?
kṛtaṃ janmasahasrāṇāmatīte parijanmani / (163.1) Par.?
gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ // (163.2) Par.?
tato yonisahasreṣu gatistiryakṣu caiva hi / (164.1) Par.?
goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ // (164.2) Par.?
snāpitaśca tvayā tīrthe hyasmin parvasamāgame / (165.1) Par.?
dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā // (165.2) Par.?
tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ / (166.1) Par.?
svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati // (166.2) Par.?
śrīmārkaṇḍeya uvāca / (167.1) Par.?
evamukte nipatito dhuryaḥ prāṇairvyayujyata / (167.2) Par.?
vimānavaramārūḍhastatkṣaṇātsamadṛśyata // (167.3) Par.?
sa taṃ praṇamya rājendram uvāca prahasanniva // (168.1) Par.?
vṛṣa uvāca / (169.1) Par.?
bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam / (169.2) Par.?
yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ / (169.3) Par.?
mayā jñātamaśeṣeṇa matsamo nāsti pātakī // (169.4) Par.?
ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam / (170.1) Par.?
bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ // (170.2) Par.?
kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ / (171.1) Par.?
gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ // (171.2) Par.?
samārādhya maheśānaṃ sampūjya ca yathāvidhi / (172.1) Par.?
kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho // (172.2) Par.?
tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ / (173.1) Par.?
svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt // (173.2) Par.?
śrīmārkaṇḍeya uvāca / (174.1) Par.?
gate cādarśanaṃ tatra sa rājā vismayānvitaḥ / (174.2) Par.?
tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ // (174.3) Par.?
itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam / (175.1) Par.?
sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam // (175.2) Par.?
upapāpāni naśyanti snānamātreṇa bhārata / (176.1) Par.?
kārttikasya caturdaśyām upavāsaparāyaṇaḥ // (176.2) Par.?
caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu / (177.1) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ // (177.2) Par.?
mahāpāpāni catvāri caturbhiryānti saṃkṣayam / (178.1) Par.?
so 'śvamedhasya yajñasya labhate phalamuttamam // (178.2) Par.?
kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ / (179.1) Par.?
svarṇadānācca tattīrthe yajñasya labhate phalam // (179.2) Par.?
aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat / (180.1) Par.?
dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet // (180.2) Par.?
tatra yaddīyate dānamapi vālāgramātrakam / (181.1) Par.?
tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ // (181.2) Par.?
bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām / (182.1) Par.?
anivartikā gatī rājañchivalokān nirantaram // (182.2) Par.?
athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati / (183.1) Par.?
sāṅgavedajñaviprāṇāṃ jāyate vimale kule // (183.2) Par.?
dhanadhānyasamāyukto vedavidyāsamanvitaḥ / (184.1) Par.?
sarvavyādhivinirmukto jīvecca śaradāṃ śatam // (184.2) Par.?
punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt // (185.1) Par.?
etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama / (186.1) Par.?
bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param // (186.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ // (187.1) Par.?
Duration=0.62438106536865 secs.