Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ tāta puṅkhilaṃ tīrthamuttamam / (1.2) Par.?
tatra tīrthe purā puṅkhaḥ pārtha siddhimupāgataḥ // (1.3) Par.?
jāmadagnyo mahātejāḥ kṣatriyāntakaraḥ prabhuḥ / (2.1) Par.?
tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk // (2.2) Par.?
tataḥ prabhṛti vikhyātaṃ puṅkhatīrthaṃ nareśvara / (3.1) Par.?
tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram // (3.2) Par.?
ihaloke balairyuktaḥ pare mokṣamavāpnuyāt / (4.1) Par.?
devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet // (4.2) Par.?
tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai / (5.1) Par.?
anivartikā gatis tasya rudralokād asaṃśayam // (5.2) Par.?
tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet // (6.1) Par.?
tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa / (7.1) Par.?
ekasmin bhojite vipre koṭirbhavati bhojitā // (7.2) Par.?
tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam / (8.1) Par.?
vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam // (8.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṅkhilatīrthamāhātmyavarṇanaṃ nāma daśottaradviśatatamo 'dhyāyaḥ // (9.1) Par.?
Duration=0.049093008041382 secs.