Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
āścaryabhūtaṃ lokasya devadevena yatkṛtam / (1.2) Par.?
tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām // (1.3) Par.?
dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha / (2.1) Par.?
śrāddhakāle tu samprāpte raktagandhānulepanaḥ // (2.2) Par.?
sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ / (3.1) Par.?
duścarmā durmukho gandhī praskhalaṃśca pade pade // (3.2) Par.?
brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam / (4.1) Par.?
bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam // (4.2) Par.?
tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam / (5.1) Par.?
tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ // (5.2) Par.?
sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan / (6.1) Par.?
nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama // (6.2) Par.?
abhojyametatsarveṣāṃ darśanāt tava satkṛtam / (7.1) Par.?
evameva tathetyuktvā devadevo maheśvaraḥ // (7.2) Par.?
jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ / (8.1) Par.?
gate cādarśanaṃ deve snātvābhyukṣya samantataḥ // (8.2) Par.?
bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak / (9.1) Par.?
yatrayatra ca paśyanti tatratatra kṛmirbahuḥ // (9.2) Par.?
dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan / (10.1) Par.?
tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ // (10.2) Par.?
yogīndraḥ śaṅkayā tatra bahuviprasamāgame / (11.1) Par.?
yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ // (11.2) Par.?
tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam / (12.1) Par.?
phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt // (12.2) Par.?
sampūjya paramātmā vai hyatithiśca viśeṣataḥ / (13.1) Par.?
śrāddhakāle tu samprāptam atithiṃ yo na pūjayet // (13.2) Par.?
piśācā rākṣasāstasya tadvilumpantyasaṃśayam / (14.1) Par.?
rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram // (14.2) Par.?
yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet / (15.1) Par.?
tacchrutvā vacanaṃ tasya yajamānapurogamāḥ // (15.2) Par.?
brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam / (16.1) Par.?
tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ // (16.2) Par.?
dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ / (17.1) Par.?
tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam // (17.2) Par.?
krandate na calati spandate na ca paśyati / (18.1) Par.?
jalpanti karuṇaṃ kecit stuvanti ca tathāpare // (18.2) Par.?
vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ / (19.1) Par.?
kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ / (19.2) Par.?
vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi // (19.3) Par.?
śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira / (20.1) Par.?
parayā kṛpayā devaḥ prasannas tān uvāca ha // (20.2) Par.?
mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva / (21.1) Par.?
bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca // (21.2) Par.?
tataścāyatanaṃ pārtha devadevasya śūlinaḥ / (22.1) Par.?
muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham / (22.2) Par.?
kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam // (22.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ // (23.1) Par.?
Duration=0.084049940109253 secs.