Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
athānyat sampravakṣyāmi devasya caritaṃ mahat / (1.2) Par.?
śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate // (1.3) Par.?
bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ / (2.1) Par.?
ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ // (2.2) Par.?
akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ / (3.1) Par.?
sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ // (3.2) Par.?
kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ / (4.1) Par.?
vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham // (4.2) Par.?
kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ / (5.1) Par.?
kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit // (5.2) Par.?
yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset / (6.1) Par.?
bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati // (6.2) Par.?
evaṃ sampracaran devo veṣṭito bahubhir janaiḥ / (7.1) Par.?
dṛśyādṛśyena rūpeṇa nirjagāma bahiḥ prabhuḥ // (7.2) Par.?
itaścetaśca dhāvantaṃ na paśyanti yadā janāḥ / (8.1) Par.?
vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan // (8.2) Par.?
teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim / (9.1) Par.?
ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata // (9.2) Par.?
tadāprabhṛti deveśo ḍiṇḍimeśvara ucyate / (10.1) Par.?
darśanāt sparśanād rājan sarvapāpaiḥ pramucyate // (10.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ekaśālaḍiṇḍimeśvaratīrthamāhātmyavarṇanaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ // (11.1) Par.?
Duration=0.074489831924438 secs.