Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
caturthaṃ sampravakṣyāmi devasya caritaṃ mahat / (1.2) Par.?
śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate // (1.3) Par.?
kapālī kānthiko bhūtvā yathā sa vyacaranmahīm / (2.1) Par.?
piśācair rākṣasair bhūtair ḍākinīyoginīvṛtaḥ // (2.2) Par.?
bhairavaṃ rūpamāsthāya pretāsanaparigrahaḥ / (3.1) Par.?
trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ // (3.2) Par.?
āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam / (4.1) Par.?
kanthā muktā tato 'nyatra devena parameṣṭhinā // (4.2) Par.?
tadāprabhṛti rājendra sa kantheśvara ucyate / (5.1) Par.?
tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet // (5.2) Par.?
devo mārge punastatra bhramate ca yadṛcchayā / (6.1) Par.?
vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu // (6.2) Par.?
yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam / (7.1) Par.?
balābhirbhara me liṅgaṃ dadāmi bahu te dhanam // (7.2) Par.?
evamukto 'tha devena sa vaṇiglobhamohitaḥ / (8.1) Par.?
yojayāmāsa balakā liṅge cottamamadhyamān // (8.2) Par.?
tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ / (9.1) Par.?
sthitaṃ samunnataṃ liṅgaṃ dṛṣṭvā śokamupāgamat // (9.2) Par.?
kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ / (10.1) Par.?
uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam // (10.2) Par.?
na ca me pūritaṃ liṅgaṃ yāsyāmi yadi manyase / (11.1) Par.?
dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam // (11.2) Par.?
vaṇiguvāca / (12.1) Par.?
adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara / (12.2) Par.?
tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ // (12.3) Par.?
etacchrutvā vacas tasya vaṇikputrasya bhārata / (13.1) Par.?
asaṃkṣayaṃ dhanaṃ dattvā sthitas tatra maheśvaraḥ // (13.2) Par.?
tadā prabhṛti rājendra balākairiva bhūṣitam / (14.1) Par.?
pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā // (14.2) Par.?
devena racitaṃ pārtha krīḍayā supratiṣṭhitam / (15.1) Par.?
devamārgam iti khyātaṃ triṣu lokeṣu viśrutam / (15.2) Par.?
paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate // (15.3) Par.?
devamārge tu yo gatvā pūjayed balākeśvaram / (16.1) Par.?
pañcāyatanamāsādya rudralokaṃ sa gacchati // (16.2) Par.?
devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām / (17.1) Par.?
na bhavet punarāvṛttī rudralokāt kadācana // (17.2) Par.?
devamārgasya māhātmyaṃ bhaktyā śrutvā narottama / (18.1) Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (18.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīkapālatīrthamāhātmyavarṇanaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.14036417007446 secs.