Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gaccheddharādhīśa tīrthaṃ paramaśobhanam / (1.2) Par.?
jamadagniriti khyātaṃ yatra siddho janārdanaḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ / (2.2) Par.?
mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā // (2.3) Par.?
etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ / (3.1) Par.?
caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha // (3.2) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
āsītpūrvaṃ mahārāja haihayādhipatirmahān / (4.2) Par.?
kārtavīrya iti khyāto rājā bāhusahasravān // (4.3) Par.?
hastyaśvarathasampannaḥ sarvaśastrabhṛtāṃ varaḥ / (5.1) Par.?
vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ // (5.2) Par.?
māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ / (6.1) Par.?
sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ // (6.2) Par.?
bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam / (7.1) Par.?
jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ // (7.2) Par.?
reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ / (8.1) Par.?
tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ // (8.2) Par.?
sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ / (9.1) Par.?
toṣayanparayā bhaktyā pitarau paramārthavat // (9.2) Par.?
taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān / (10.1) Par.?
carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat // (10.2) Par.?
tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ / (11.1) Par.?
jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ // (11.2) Par.?
tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam / (12.1) Par.?
vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha // (12.2) Par.?
gatamātrastu siddhena paramānnena bhojitaḥ / (13.1) Par.?
sabhṛtyabalavānrājā brāhmaṇena yadṛcchayā / (13.2) Par.?
kimetad iti papraccha kāraṇaṃ śaktimeva ca // (13.3) Par.?
kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam / (14.1) Par.?
dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām // (14.2) Par.?
śataṃ śatasahasrāṇām ayutaṃ niyutaṃ param / (15.1) Par.?
bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam // (15.2) Par.?
jamadagnir uvāca / (16.1) Par.?
ayutaiḥ prayutair nāhaṃ śatakoṭibhiruttamām / (16.2) Par.?
kāmadhenumimāṃ tāta na dadmi pratigamyatām // (16.3) Par.?
evamuktaḥ sa rājendras tena vipreṇa bhārata / (17.1) Par.?
krodhasaṃraktanayana idaṃ vacanamabravīt // (17.2) Par.?
yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana / (18.1) Par.?
ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt // (18.2) Par.?
dvija uvāca / (19.1) Par.?
kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā / (19.2) Par.?
mṛtyudṛṣṭotareṇāpi mama dhenuṃ nayeta yaḥ // (19.3) Par.?
evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam / (20.1) Par.?
gṛhītvā paramakruddho jamadagniruvāca ha // (20.2) Par.?
yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ / (21.1) Par.?
dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ // (21.2) Par.?
etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ / (22.1) Par.?
dhāvamānaḥ kṣititale brahmadaṇḍahato 'patat // (22.2) Par.?
huṃkṛtena tato dhenvāḥ khaḍgapāśāsipāṇayaḥ / (23.1) Par.?
nirgacchantaḥ pradṛśyante kalmaṣāyāḥ sahasraśaḥ // (23.2) Par.?
nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt / (24.1) Par.?
randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ // (24.2) Par.?
evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan / (25.1) Par.?
vināśaṃ saha vipreṇa gatā hyarjunatejasā // (25.2) Par.?
kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam / (26.1) Par.?
jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ // (26.2) Par.?
tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau / (27.1) Par.?
ākrandamānāṃ jananīṃ dadarśa piturantike // (27.2) Par.?
rāma uvāca / (28.1) Par.?
kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam / (28.2) Par.?
mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati // (28.3) Par.?
tataḥ sā rāmavākyena gatasattveva vihvalā / (29.1) Par.?
udaraṃ karayugmena tāḍayantī hyuvāca tam // (29.2) Par.?
arjunena nṛśaṃsena kṣatriyair aparaiḥ saha / (30.1) Par.?
ihāgatya pitā tena nihato bāhuśālinā // (30.2) Par.?
taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam / (31.1) Par.?
saṃskṛtya vidhivatputra tarpayasva yathātatham // (31.2) Par.?
etacchrutvā sa vacanaṃ jananīm abhivādya tām / (32.1) Par.?
pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa // (32.2) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām / (33.1) Par.?
snātvā ca teṣām asṛjā tarpayiṣyāmi te patim // (33.2) Par.?
tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ / (34.1) Par.?
chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me // (34.2) Par.?
evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān / (35.1) Par.?
krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ // (35.2) Par.?
māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ / (36.1) Par.?
chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam // (36.2) Par.?
jagāma kṣatriyāntāya pṛthivīm avalokayan / (37.1) Par.?
saptadvīpārṇavayutāṃ saśailavanakānanām // (37.2) Par.?
pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn / (38.1) Par.?
samantapañcake pañca cakāra rudhirahradān // (38.2) Par.?
sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ / (39.1) Par.?
pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam // (39.2) Par.?
atharcīkādaya upetya pitaro brāhmaṇarṣabham / (40.1) Par.?
taṃ kṣamasveti jagadus tataḥ sa virarāma ha // (40.2) Par.?
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / (41.1) Par.?
samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam // (41.2) Par.?
nivartya karmaṇastasmāt pitṝn provāca pāṇḍava / (42.1) Par.?
rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā // (42.2) Par.?
kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam / (43.1) Par.?
tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ // (43.2) Par.?
evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira / (44.1) Par.?
sarvapāpakṣayakaro darśanātsparśanān nṛṇām // (44.2) Par.?
reṇukāpratyayārthāya adyāpi pitṛdevatāḥ / (45.1) Par.?
dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ // (45.2) Par.?
tatra tīrthe tu rājendra narmadodadhisaṅgame / (46.1) Par.?
sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ // (46.2) Par.?
kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ / (47.1) Par.?
anena tatra mantreṇa snātavyaṃ nṛpasattama // (47.2) Par.?
namaste viṣṇurūpāya namastubhyam apāṃ pate / (48.1) Par.?
sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi / (48.2) Par.?
iti sparśanamantraḥ // (48.3) Par.?
agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ / (49.1) Par.?
etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām // (49.2) Par.?
pañcaratnasamāyuktaṃ phalapuṣpākṣatairyutam / (50.1) Par.?
mantreṇānena rājendra dadyādarghaṃ mahodadheḥ // (50.2) Par.?
sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ / (51.1) Par.?
sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te / (51.2) Par.?
ityarghamantraḥ // (51.3) Par.?
ā janmajanitāt pāpānmāmuddhara mahodadhe / (52.1) Par.?
yāhyarcito ratnanidhe parvatān pārvaṇottama / (52.2) Par.?
iti visarjanamantraḥ // (52.3) Par.?
ko 'paraḥ sāgarāddevātsvargadvāravipāṭana / (53.1) Par.?
tatra sāgaraparyantaṃ mahātīrthamanuttamam // (53.2) Par.?
jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ / (54.1) Par.?
yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ // (54.2) Par.?
upāsate virūpākṣaṃ jamadagnim anuttamam / (55.1) Par.?
reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ // (55.2) Par.?
priyavāse śive loke vasanti kālamīpsitam / (56.1) Par.?
tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ // (56.2) Par.?
tārayen narakādghorāt kulānāṃ śatamuttaram / (57.1) Par.?
snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam // (57.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ // (58.1) Par.?
Duration=0.2126259803772 secs.