Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa // (1) Par.?
yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam // (2) Par.?
ataḥ sāmānyataḥ karma dravyādīnām uktam // (3) Par.?
sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi // (4) Par.?
tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate // (5) Par.?
kena ityāha vicitretyādi // (6) Par.?
vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ // (7) Par.?
vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate // (8) Par.?
dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate // (9) Par.?
nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām // (10) Par.?
parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam // (11) Par.?
yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca // (12) Par.?
tat kiṃnu vicitrapratyayārabdhadravyabhedena bhidyate // (13) Par.?
iti // (14) Par.?
atrācakṣmahe // (15) Par.?
satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam // (16) Par.?
yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate // (17) Par.?
yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham // (18) Par.?
tadevaṃ dravyāṇāṃ dvaividhyam // (19) Par.?
yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni // (20) Par.?
tāni rasādisamānapratyayārabdhāny ucyante // (21) Par.?
tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate // (22) Par.?
yathā kṣīrekṣuśarkarādīni // (23) Par.?
kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi // (24) Par.?
etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti // (25) Par.?
tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya // (26) Par.?
tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti // (27) Par.?
yathā makuṣṭhayavamatsyasiṃhādīni // (28) Par.?
etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt // (29) Par.?
itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate // (30) Par.?
ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam // (31) Par.?
rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate // (32) Par.?
yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate // (33) Par.?
Duration=0.091720104217529 secs.