UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 3813
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ // (1) Par.?
sakṛtpādakṣepeṇa sarvasya gatatvāt // (2)
Par.?
arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt // (3)
Par.?
na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam // (4)
Par.?
vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate // (5)
Par.?
kathaṃ vā tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt // (6)
Par.?
sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt // (7)
Par.?
yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā // (8)
Par.?
tasmādavaśyaṃ paramāṇuśo bhedaḥ kalpayitavyaḥ // (9)
Par.?
sa caiko na sidhyati // (10)
Par.?
tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti // (11)
Par.?
pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti // (12)
Par.?
Duration=0.019795894622803 secs.