Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yogācāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ // (1) Par.?
sakṛtpādakṣepeṇa sarvasya gatatvāt // (2) Par.?
arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt // (3) Par.?
na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam // (4) Par.?
vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate // (5) Par.?
kathaṃ vā tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt // (6) Par.?
sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt // (7) Par.?
yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā // (8) Par.?
tasmādavaśyaṃ paramāṇuśo bhedaḥ kalpayitavyaḥ // (9) Par.?
sa caiko na sidhyati // (10) Par.?
tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti // (11) Par.?
pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti // (12) Par.?
Duration=0.019795894622803 secs.