Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gaccheddharādhīśa loṭaṇeśvaram uttamam / (1.2) Par.?
uttare narmadākūle sarvapātakanāśanam // (1.3) Par.?
tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham / (2.1) Par.?
naśyate devadevasya darśanādeva tannṛpa // (2.2) Par.?
bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam / (3.1) Par.?
tatsarvaṃ vilayaṃ yāti devadevasya darśanāt // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat / (4.2) Par.?
tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam // (4.3) Par.?
yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam / (5.1) Par.?
śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me // (5.2) Par.?
ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama / (6.1) Par.?
tvatprasādena te sarve śrutā me saha bāndhavaiḥ // (6.2) Par.?
etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara / (7.1) Par.?
śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ // (7.2) Par.?
śrīmārkaṇḍeya uvāca / (8.1) Par.?
sādhusādhu mahāprājña yasya te matirīdṛśī / (8.2) Par.?
durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana // (8.3) Par.?
dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha / (9.1) Par.?
kāle kāle ca yo vetti kartavyas tena dhīmatā // (9.2) Par.?
tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham / (10.1) Par.?
yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ // (10.2) Par.?
narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā / (11.1) Par.?
viśeṣaḥ kathitastasyā revāsāgarasaṅgame // (11.2) Par.?
āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ / (12.1) Par.?
praṇamya ca punardevīṃ saṅgame revayā saha // (12.2) Par.?
saṃcintya manasā keyamiti māṃ vai saridvarā / (13.1) Par.?
jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām // (13.2) Par.?
luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ / (14.1) Par.?
samudre narmadā yatra praviṣṭāsti mahānadī // (14.2) Par.?
tatra devādhidevasya samudre liṅgamutthitam / (15.1) Par.?
liṅgodbhūtā mahābhāgā narmadā saritāṃ varā // (15.2) Par.?
layaṃ gatā tatra liṅge tena puṇyatamā hi sā / (16.1) Par.?
narmadāyāṃ vasannityaṃ narmadāmbu pibansadā / (16.2) Par.?
dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine // (16.3) Par.?
saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet / (17.1) Par.?
so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // (17.2) Par.?
vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa / (18.1) Par.?
loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet // (18.2) Par.?
kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu / (19.1) Par.?
tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam // (19.2) Par.?
samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama / (20.1) Par.?
caturdaśyāmupoṣyaiva snātvā vai narmadājale // (20.2) Par.?
saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi / (21.1) Par.?
rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram // (21.2) Par.?
saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam / (22.1) Par.?
paṅgavaste na sandeho janma teṣāṃ nirarthakam // (22.2) Par.?
ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ / (23.1) Par.?
piśācatvaṃ viyonitvaṃ na bhavettasya vai kule // (23.2) Par.?
saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi / (24.1) Par.?
puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam // (24.2) Par.?
tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim / (25.1) Par.?
āmantrya snānavidhinā snānaṃ tatra tu kārayet // (25.2) Par.?
oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ / (26.1) Par.?
sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi / (26.2) Par.?
ityāmantraṇamantraḥ // (26.3) Par.?
agniśca tejo mṛḍayā ca deho reto 'dhā viṣṇuramṛtasya nābhiḥ / (27.1) Par.?
evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām / (27.2) Par.?
iti snānamantraḥ // (27.3) Par.?
ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ / (28.1) Par.?
sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi // (28.2) Par.?
anyathā hi kuruśreṣṭha devayonirasau vibhuḥ / (29.1) Par.?
kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ // (29.2) Par.?
sarvaratnapradhānastvaṃ sarvaratnākarākara / (30.1) Par.?
sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te / (30.2) Par.?
iti arvamantra // (30.3) Par.?
pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram / (31.1) Par.?
uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ // (31.2) Par.?
śrāddhaṃ samācaret paścāllokapālānurūpibhiḥ / (32.1) Par.?
kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi // (32.2) Par.?
sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha / (33.1) Par.?
sukṛtaṃ duṣkṛtaṃ paścāt tebhyaḥ sarvaṃ nivedayet // (33.2) Par.?
bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane / (34.1) Par.?
prakhyāpayitvā tebhyo'gre lokapālān nimantrayet // (34.2) Par.?
bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham / (35.1) Par.?
viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me // (35.2) Par.?
ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham / (36.1) Par.?
anumānya ca tānpañca paścāt snānaṃ samācaret // (36.2) Par.?
śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama / (37.1) Par.?
evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet // (37.2) Par.?
jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati / (38.1) Par.?
śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu // (38.2) Par.?
snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ / (39.1) Par.?
pāpakarmānyato yāti dharmakarmā vrajen nadīm // (39.2) Par.?
pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam / (40.1) Par.?
snātvā tīrthavare tasmindānaṃ dadyād yathāvidhi // (40.2) Par.?
loṭaṇeśvaram abhyarcya sarvapāpaiḥ pramucyate / (41.1) Par.?
avakragamanaṃ gatvā mucyate sarvapātakaiḥ // (41.2) Par.?
tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama / (42.1) Par.?
snātavyaṃ mānavaistatra yatra saṃnihito haraḥ // (42.2) Par.?
evaṃ snātvā vidhānena brāhmaṇān vedapāragān / (43.1) Par.?
pūjayetpṛthivīpāla sarvapāpopaśāntaye // (43.2) Par.?
evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama / (44.1) Par.?
tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa // (44.2) Par.?
tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ / (45.1) Par.?
śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ // (45.2) Par.?
dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam / (46.1) Par.?
ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca // (46.2) Par.?
vimānavaramārūḍhaḥ svargaloke mahīyate / (47.1) Par.?
narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam // (47.2) Par.?
tatphalaṃ samavāpnoti revāsāgarasaṅgame / (48.1) Par.?
suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam // (48.2) Par.?
govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam / (49.1) Par.?
śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ // (49.2) Par.?
tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira / (50.1) Par.?
karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu // (50.2) Par.?
koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire / (51.1) Par.?
vedavedāṅgavidvipro jāyate vimale kule // (51.2) Par.?
putrapautrasamṛddho 'sau dhanadhānyasamanvitaḥ / (52.1) Par.?
sarvavyādhivinirmukto jīvecca śaradāṃśatam // (52.2) Par.?
api dvādaśayātrāsu somanāthe yadarcite / (53.1) Par.?
kārttikyāṃ kṛttikāyoge tatpuṇyaṃ loṭaṇeśvare // (53.2) Par.?
gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā / (54.1) Par.?
tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt // (54.2) Par.?
yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham / (55.1) Par.?
sarvapāpavinirmukto rudralokaṃ sa gacchati // (55.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe loṭaṇeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaradviśatatamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.2630398273468 secs.