Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra revāyā dakṣiṇe taṭe / (1.2) Par.?
krośadvayāntare tīrthaṃ matṛtīrthād anuttamam // (1.3) Par.?
nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam / (2.1) Par.?
kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ // (2.2) Par.?
brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat / (3.1) Par.?
saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ // (3.2) Par.?
abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira / (4.1) Par.?
dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā // (4.2) Par.?
brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ / (5.1) Par.?
tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt // (5.2) Par.?
tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ / (6.1) Par.?
pitāmahamupāgamya praṇipatyedam abravīt // (6.2) Par.?
haṃsa uvāca / (7.1) Par.?
tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati / (7.2) Par.?
svabhāva eva tiryakṣu vivekavikalaṃ manaḥ // (7.3) Par.?
tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje / (8.1) Par.?
kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha / (8.2) Par.?
sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ // (8.3) Par.?
adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ / (9.1) Par.?
tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike // (9.2) Par.?
śrīmārkaṇḍeya uvāca / (10.1) Par.?
iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ / (10.2) Par.?
tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi // (10.3) Par.?
eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva / (11.1) Par.?
ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva // (11.2) Par.?
śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi / (12.1) Par.?
sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam // (12.2) Par.?
vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca / (13.1) Par.?
nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye // (13.2) Par.?
eko 'si bahurūpo 'si nānācitraikakarmataḥ / (14.1) Par.?
niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje // (14.2) Par.?
namonamo vareṇyāya varadāya namonamaḥ / (15.1) Par.?
namo dhātre vidhātre ca śaraṇyāya namonamaḥ // (15.2) Par.?
śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho / (16.1) Par.?
kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me // (16.2) Par.?
śrīmārkaṇḍeya uvāca / (17.1) Par.?
evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ / (17.2) Par.?
śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga // (17.3) Par.?
tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ / (18.1) Par.?
revāsevāṃ kuru snātvā sthāpayitvā maheśvaram / (18.2) Par.?
acireṇaiva kālena tataḥ saṃsthānamāpsyasi // (18.3) Par.?
yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ / (19.1) Par.?
gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive // (19.2) Par.?
brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ / (20.1) Par.?
revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ // (20.2) Par.?
tasmādbhargasarittīre sthāpayitvā triyambakam / (21.1) Par.?
viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam // (21.2) Par.?
evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ / (22.1) Par.?
tathetyuktvā jagāmāśu narmadātīramuttamam // (22.2) Par.?
tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram // (23.1) Par.?
svanāmnā bharataśreṣṭha haṃseśvaramanuttamam / (24.1) Par.?
pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ // (24.2) Par.?
tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira / (25.1) Par.?
pūjayetparameśānaṃ sa pāpaiḥ parimucyate // (25.2) Par.?
stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit / (26.1) Par.?
śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam / (26.2) Par.?
dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate // (26.3) Par.?
trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam / (27.1) Par.?
navaprasūtāṃ dhenuṃ ca dattvā pārtha dvijottame / (27.2) Par.?
ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate // (27.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.10635709762573 secs.