Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt // (1) Par.?
yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt // (2) Par.?
matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt // (3) Par.?
kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt // (4) Par.?
svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt // (5) Par.?
śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt // (6) Par.?
evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti // (7) Par.?
tathā ca muniḥ / (8.1) Par.?
śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ / (8.2) Par.?
tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ // (8.3) Par.?
teṣāṃ rasopadeśena nirdiṣṭo guṇasaṃgrahaḥ / (9.1) Par.?
vīryato'viparītānāṃ pākataścopadekṣyate // (9.2) Par.?
yathā payo yathā sarpiryathā vā cavyacitrakau / (10.1) Par.?
evamādīni cānyāni nirdiśedrasato bhiṣak // (10.2) Par.?
iti // (11) Par.?
bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat / (12.1) Par.?
yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye / (12.2) Par.?
raseṣu vyapadiśyante sāhacaryopacārataḥ // (12.3) Par.?
iti // (13) Par.?
ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā // (14) Par.?
vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante // (15) Par.?
munināpyayam artho yuktyaivoktaḥ / (16.1) Par.?
yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca / (16.2) Par.?
yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam // (16.3) Par.?
lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā / (17.1) Par.?
arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate // (17.2) Par.?
kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca / (18.1) Par.?
yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ yathā // (18.2) Par.?
pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate / (19.1) Par.?
kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyā mato'nyathā // (19.2) Par.?
tasmādrasopadeśena na sarvaṃ dravyamādiśet // (20) Par.?
iti // (21) Par.?
ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ // (22) Par.?
yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt // (23) Par.?
ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante // (24) Par.?
ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt // (25) Par.?
na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate // (26) Par.?
api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya // (27) Par.?
ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam // (28) Par.?
anyathā rasālāpānakādīnām anekadravyakṛtānām anabhyavahāra eva prāpnuyāt // (29) Par.?
tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham // (30) Par.?
tasya rasavīryavipākānāṃ niścayasya kartumaśakyatvāt // (31) Par.?
tasmād ityādi // (32) Par.?
yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti // (33) Par.?
iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ // (34) Par.?
Duration=0.091228008270264 secs.