UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4794
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tataḥ krośāntare puṇyaṃ tīrthaṃ tadvimaleśvaram / (1.2)
Par.?
yatra snānena dānena japahomārcanādibhiḥ // (1.3)
Par.?
vimaleśvaramārādhya yo yadicchetsa tallabhet / (2.1)
Par.?
svargalābhādikaṃ vāpi pārthivaṃ vā yathepsitam // (2.2)
Par.?
purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ / (3.1)
Par.?
yasya tīrthasya māhātmyādvaimalyaṃ paramaṃ gataḥ // (3.2)
Par.?
yatra vedanidhirvipro mahattaptvā tapaḥ purā / (4.1)
Par.?
nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat // (4.2)
Par.?
mahādevaprasādena somavat priyadarśanaḥ / (5.1)
Par.?
purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ // (5.2)
Par.?
cakame tena doṣeṇa kuṣṭharogārdito 'bhavat / (6.1)
Par.?
sa cāpyatra tapastaptvā vimalatvam upāgataḥ // (6.2)
Par.?
mahādevena tuṣṭena svasthānaṃ mudito 'bhajat / (7.1)
Par.?
tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ // (7.2)
Par.?
yogisaṅgaṃ vane prāpya pure ca nṛpates tathā / (8.1)
Par.?
rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ // (8.2)
Par.?
vicārayannabhyupetya revāsāgarasaṅgamam / (9.1)
Par.?
śāntayā bhāryayā sārddhaṃ taptvā dvādaśavatsarān // (9.2) Par.?
kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ / (10.1)
Par.?
mahādevena tuṣṭena so 'pi vaimalyamāptavān // (10.2)
Par.?
śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa / (11.1)
Par.?
mohanānmunipatnīnāṃ svaṃ dīkṣya vimalaṃ kila // (11.2)
Par.?
vicārya paramasthānaṃ narmadodadhisaṅgamam / (12.1)
Par.?
tatra sthitvā mahārāja tapastaptvā sahomayā // (12.2)
Par.?
vimalo 'sau yato jātastenāsau vimaleśvaraḥ / (13.1)
Par.?
tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā // (13.2)
Par.?
tatastilottamāṃ sṛṣṭvā brahmā lokapitāmahaḥ / (14.1)
Par.?
prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām // (14.2)
Par.?
bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat / (15.1)
Par.?
tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ // (15.2)
Par.?
tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam / (16.1)
Par.?
revārṇavasamāyoge snātvā sampūjya śaṅkaram / (16.2)
Par.?
kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ // (16.3)
Par.?
evamanye 'pi bahuśo devarṣinṛpasattamāḥ / (17.1)
Par.?
tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan // (17.2)
Par.?
tathā tvamapi rājendra tatra snātvā śivārcanāt / (18.1)
Par.?
amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param // (18.2)
Par.?
tatra snātvā naro nārī pūjayitvā maheśvaram / (19.1)
Par.?
pāpadoṣavinirmukto brahmaloke mahīyate // (19.2)
Par.?
tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram / (20.1)
Par.?
aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva // (20.2)
Par.?
saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam / (21.1)
Par.?
śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet / (21.2)
Par.?
brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām // (21.3)
Par.?
yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe / (22.1)
Par.?
tattadguṇavate deyaṃ tatraivākṣayamicchatā / (22.2)
Par.?
svarṇadhānyāni vāsāṃsi chatropānatkamaṇḍalum // (22.3)
Par.?
gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ / (23.1)
Par.?
gītanṛtyakathābhiśca toṣayet parameśvaram // (23.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ // (24.1)
Par.?
Duration=0.1058669090271 secs.