Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
etāni tava saṃkṣepāt prādhānyāt kathitāni ca / (1.2) Par.?
na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava // (1.3) Par.?
eṣā pavitrā vimalā nadī trailokyaviśrutā / (2.1) Par.?
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // (2.2) Par.?
manasā saṃsmared yastu narmadāṃ satataṃ nṛpa / (3.1) Par.?
cāndrāyaṇaśatasyāśu labhate phalamuttamam // (3.2) Par.?
aśraddadhānāḥ puruṣā nāstikāścātra ye sthitāḥ / (4.1) Par.?
patanti narake ghore prāhaivaṃ parameśvaraḥ // (4.2) Par.?
narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ / (5.1) Par.?
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // (5.2) Par.?
iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā / (6.1) Par.?
proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira // (6.2) Par.?
jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī / (7.1) Par.?
iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ // (7.2) Par.?
yathā hi puruṣe devas traimūrtatvam upāśritaḥ / (8.1) Par.?
brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā / (8.2) Par.?
tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ // (8.3) Par.?
koṭiśo hyatra tīrthāni lakṣaśaścāpi bhārata / (9.1) Par.?
tathā sahasraśo revātīradvayagatāni tu // (9.2) Par.?
vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca / (10.1) Par.?
kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ // (10.2) Par.?
smaraṇājjanmajanitaṃ darśanācca trijanmajam / (11.1) Par.?
saptajanmakṛtaṃ naśyet pāpaṃ revāvagāhanāt // (11.2) Par.?
devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ / (12.1) Par.?
vedā adhītāścatvāro yena revāvagāhitā // (12.2) Par.?
prādhānyāccāpi saṃkṣepāt tīrthānyuktāni te mayā / (13.1) Par.?
na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā // (13.2) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me / (14.2) Par.?
prāyaścittārthagamane ko vidhistaṃ vadasva me // (14.3) Par.?
śrīmārkaṇḍeya uvāca / (15.1) Par.?
sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam / (15.2) Par.?
śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te // (15.3) Par.?
adhruveṇa śarīreṇa dhruvaṃ karma samācaret / (16.1) Par.?
avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva // (16.2) Par.?
dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ / (17.1) Par.?
paropakaraṇaṃ kāyādasārātsāram uddharet // (17.2) Par.?
asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena / (18.1) Par.?
māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā // (18.2) Par.?
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi / (19.1) Par.?
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // (19.2) Par.?
mantre tīrthe dvije deve daivajñe bheṣaje gurau / (20.1) Par.?
yādṛśī bhāvanā yasya siddhir bhavati tādṛśī // (20.2) Par.?
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat / (21.1) Par.?
asadityucyate pārtha na ca tatpretya no iha // (21.2) Par.?
yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ / (22.1) Par.?
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim // (22.2) Par.?
santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ / (23.1) Par.?
tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam // (23.2) Par.?
kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā / (24.1) Par.?
yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa / (24.2) Par.?
tadā devāśca pitaras taṃ vrajantyanu khecarāḥ // (24.3) Par.?
paramā modapūrṇāste prayānty asyānuyāyinaḥ / (25.1) Par.?
kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām // (25.2) Par.?
iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram / (26.1) Par.?
vrajeddvijābhyanujñāto gṛhītvā niyamānapi // (26.2) Par.?
ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām / (27.1) Par.?
varjanaṃ ca parānnasya pratigrahavivarjanam // (27.2) Par.?
varjayitvā tathā drohavañcanādi nṛpottama / (28.1) Par.?
sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ // (28.2) Par.?
dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute / (29.1) Par.?
yasya hastau ca pādau ca manaścaiva susaṃyatam // (29.2) Par.?
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute / (30.1) Par.?
akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ // (30.2) Par.?
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute / (31.1) Par.?
muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ // (31.2) Par.?
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām / (32.1) Par.?
snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam // (32.2) Par.?
viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ / (33.1) Par.?
prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ // (33.2) Par.?
tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ / (34.1) Par.?
ekāśanaṃ brahmacaryamakṣāralavaṇāśanam // (34.2) Par.?
snātvā tīrthābhigamanaṃ haviṣyaikānnabhojanam / (35.1) Par.?
varjayet patitālāpaṃ bahubhāṣaṇameva ca // (35.2) Par.?
parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet / (36.1) Par.?
vrajecca nirupānatko vasāno vāsasī śuciḥ // (36.2) Par.?
saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet / (37.1) Par.?
tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam // (37.2) Par.?
duṣkarmato vimuktaḥ syād anutāpī bhaved yadi / (38.1) Par.?
vede tīrthe ca deve ca daivajñe cauṣadhe gurau // (38.2) Par.?
yādṛśī bhāvanā yasya siddhir bhavati tādṛśī / (39.1) Par.?
uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi // (39.2) Par.?
arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha / (40.1) Par.?
kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam // (40.2) Par.?
kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye / (41.1) Par.?
jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret // (41.2) Par.?
tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam / (42.1) Par.?
caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ // (42.2) Par.?
caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam / (43.1) Par.?
ata ūrdhvaṃ yojaneṣu pādakṛcchram udāhṛtaḥ // (43.2) Par.?
tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā / (44.1) Par.?
yojane yojane tasya prāyaścittaṃ vidurbudhāḥ // (44.2) Par.?
praṇavākhye mahārāja tathā revorisaṃgame / (45.1) Par.?
bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam // (45.2) Par.?
saṅgame devanadyāśca śūlabhede nṛpottama / (46.1) Par.?
dviguṇaṃ pādahīnaṃ syāt karajāsaṃgame tathā // (46.2) Par.?
eraṇḍīsaṅgame tadvat kapilāyāśca saṃgame / (47.1) Par.?
kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame // (47.2) Par.?
oṃkāre ca mahārāja tadapi syāt samañjasam / (48.1) Par.?
saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha // (48.2) Par.?
prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira / (49.1) Par.?
triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame // (49.2) Par.?
kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira / (50.1) Par.?
yojane yojane gatvā caturviṃśatiyojanam / (50.2) Par.?
tatra tatra vasedyastu suciraṃ nṛvarottama // (50.3) Par.?
revāsevāsamācāraḥ saṃyuktaḥ śuddhabuddhimān / (51.1) Par.?
dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate // (51.2) Par.?
iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam / (52.1) Par.?
revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira // (52.2) Par.?
yudhiṣṭhira uvāca / (53.1) Par.?
yojanasya pramāṇaṃ me vada tvaṃ munisattama / (53.2) Par.?
yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam // (53.3) Par.?
mārkaṇḍeya uvāca / (54.1) Par.?
śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat / (54.2) Par.?
tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam // (54.3) Par.?
tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ / (55.1) Par.?
pramāṇamaṅgulasyāhurvitastir dvādaśāṃgulā // (55.2) Par.?
vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam / (56.1) Par.?
sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira // (56.2) Par.?
dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam / (57.1) Par.?
etadyojanamānaṃ te kathitaṃ bharatarṣabha // (57.2) Par.?
yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam / (58.1) Par.?
uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama // (58.2) Par.?
yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca / (59.1) Par.?
tanme śṛṇu mahīpāla śraddadhānāya kathyate // (59.2) Par.?
yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa / (60.1) Par.?
tatrāpyupoṣaṇāt kṛcchraphalaṃ prāpnotyathādhikam // (60.2) Par.?
dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ / (61.1) Par.?
tatra vikhyātadeveśaṃ snātvā dṛṣṭvābhipūjya ca // (61.2) Par.?
praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ / (62.1) Par.?
tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt // (62.2) Par.?
tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ / (63.1) Par.?
caturthaṃ jāpyayogena dehaśaktyā tvaharniśam // (63.2) Par.?
pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ / (64.1) Par.?
tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam // (64.2) Par.?
uktatīrthaphalātpārtha nātra kāryā vicāraṇā // (65.1) Par.?
upavāsena sahitaṃ mahānadyāṃ hi majjanam / (66.1) Par.?
apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām // (66.2) Par.?
ṣaḍyojanavahā kulya nadyo 'lpā dvādaśaiva ca / (67.1) Par.?
caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ // (67.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ // (68.1) Par.?
Duration=0.24508285522461 secs.