Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ / (1.2) Par.?
mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ // (1.3) Par.?
mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ / (2.1) Par.?
tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam // (2.2) Par.?
iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī / (3.1) Par.?
rudradehasamudbhūtā sarvabhūtābhayapradā // (3.2) Par.?
oṅkārajaladhiṃ yāvad uvāca bhṛgunandanaḥ / (4.1) Par.?
tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate // (4.2) Par.?
samāsenaiva munayastathāhaṃ kathayāmi vaḥ / (5.1) Par.?
saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca // (5.2) Par.?
kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi / (6.1) Par.?
tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā // (6.2) Par.?
tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām / (7.1) Par.?
procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ // (7.2) Par.?
natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau / (8.1) Par.?
sarasvatīṃ gaṇeśānaṃ devyāsāṅghripañkajam // (8.2) Par.?
pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ / (9.1) Par.?
praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām // (9.2) Par.?
oṃ namo viśvarūpāya oṅkārāyākhilātmane / (10.1) Par.?
yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ // (10.2) Par.?
asmin mārkaṇḍagadite revātīrthakrame śubhe / (11.1) Par.?
purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam // (11.2) Par.?
tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā / (12.1) Par.?
tathā pañcadaśānāṃ ca pravāhānāṃ prakīrtanam // (12.2) Par.?
nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ / (13.1) Par.?
ekaviṃśatikalpānāṃ tadvannāmānukīrtanam // (13.2) Par.?
mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca / (14.1) Par.?
māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca // (14.2) Par.?
saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ / (15.1) Par.?
tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam // (15.2) Par.?
amareśvaratīrthaṃ ca tathā dāruvanaṃ mahat / (16.1) Par.?
dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram // (16.2) Par.?
carukāsaṅgamas tadvyadvatīpāteśvaraṃ tathā / (17.1) Par.?
pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā // (17.2) Par.?
varuṇeśvaratīrthaṃ ca liṅgānyaṣṭottaraṃ śatam / (18.1) Par.?
siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param // (18.2) Par.?
sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam / (19.1) Par.?
śivakhātaṃ mahātīrthaṃ rudrāvartaṃ dvijottamāḥ // (19.2) Par.?
brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param / (20.1) Par.?
pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ // (20.2) Par.?
amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā / (21.1) Par.?
viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam // (21.2) Par.?
viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ / (22.1) Par.?
karamardeśvaraṃ tīrthaṃ cakratīrthamanuttamam // (22.2) Par.?
saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca / (23.1) Par.?
kīrtanaṃ tīrthadānānāṃ madhukatṛtīyāvratam // (23.2) Par.?
apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ / (24.1) Par.?
tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā // (24.2) Par.?
śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca / (25.1) Par.?
ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā // (25.2) Par.?
mātṛkeśvaratīrthaṃ ca bhṛgutuṅgānuvarṇanam / (26.1) Par.?
tatra bhairavamāhātmyaṃ capaleśvarakīrtanam // (26.2) Par.?
caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā / (27.1) Par.?
kubereśvaratīrthaṃ ca vārāhīsaṅgamas tathā // (27.2) Par.?
saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā / (28.1) Par.?
eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam // (28.2) Par.?
pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam / (29.1) Par.?
māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ // (29.2) Par.?
koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā / (30.1) Par.?
jambukeśvaratīrthaṃ ca sārasvatam ataḥ param // (30.2) Par.?
kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram / (31.1) Par.?
daityasūdanatīrthaṃ ca cakratīrthaṃ ca vāmanam // (31.2) Par.?
tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame / (32.1) Par.?
svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam // (32.2) Par.?
vyavasthānaṃ śarīrasya gopradānānuvarṇanam / (33.1) Par.?
aśokavanikātīrthaṃ mataṅgāśramavarṇanam // (33.2) Par.?
aśokeśvaratīrthaṃ ca mataṅgeśvaramuttamam / (34.1) Par.?
tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham // (34.2) Par.?
saṅgamo 'ṅgāragartāyā aṅgāreśvaramuttamam / (35.1) Par.?
tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam // (35.2) Par.?
saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā / (36.1) Par.?
bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param // (36.2) Par.?
tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ / (37.1) Par.?
dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā // (37.2) Par.?
māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā / (38.1) Par.?
vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ // (38.2) Par.?
sahasrāvartakaṃ tatra tīrthaṃ saugandhikaṃ tathā / (39.1) Par.?
saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam // (39.2) Par.?
devatātrayatīrthaṃ ca śūlakhātaṃ tataḥ param / (40.1) Par.?
brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param // (40.2) Par.?
sahasrayajñatīrthaṃ ca kapālamocanaṃ tathā / (41.1) Par.?
āgneyam aditīśaṃ ca vārāhaṃ tīrthamuttamam // (41.2) Par.?
tathā devapathaṃ tīrthaṃ tīrthaṃ yajñasahasrakam / (42.1) Par.?
śuklatīrthaṃ dīptikeśaṃ viṣṇutīrthaṃ ca yodhanam // (42.2) Par.?
narmadeśvaratīrthaṃ ca varuṇeśaṃ ca mārutam / (43.1) Par.?
yogeśaṃ rohiṇītīrthaṃ dārutīrthaṃ ca sattamāḥ // (43.2) Par.?
brahmāvartaṃ ca pattreśaṃ vāhnaṃ sauraṃ ca kīrtyate / (44.1) Par.?
meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam // (44.2) Par.?
narmadeśvarasaṃjñaṃ tatkapilātīrthamuttamam / (45.1) Par.?
karañjeśaṃ kuṇḍaleśaṃ pippalādamataḥ param // (45.2) Par.?
vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ / (46.1) Par.?
praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ // (46.2) Par.?
devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ / (47.1) Par.?
śūlabhedasya cotpattistathā pātraparīkṣaṇam // (47.2) Par.?
praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam / (48.1) Par.?
svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam // (48.2) Par.?
śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam / (49.1) Par.?
kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param // (49.2) Par.?
saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram / (50.1) Par.?
tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ // (50.2) Par.?
ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram / (51.1) Par.?
saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham // (51.2) Par.?
mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram / (52.1) Par.?
karoṭīśvaratīrthaṃ ca tīrthamindreśvaraṃ śubham // (52.2) Par.?
agastyeśaṃ kumāreśaṃ vyāseśvaramanuttamam / (53.1) Par.?
vaidyanāthaṃ ca kedāram ānandeśvarasaṃjñitam // (53.2) Par.?
mātṛtīrthaṃ ca muṇḍeśaṃ cauraṃ kāmeśvaraṃ tathā / (54.1) Par.?
saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye / (54.2) Par.?
tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param // (54.3) Par.?
tato dhanadatīrthaṃ ca jaṭeśaṃ maṅgaleśvaram / (55.1) Par.?
kapileśvaratīrthaṃ ca gopāreśvaramuttamam // (55.2) Par.?
maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ / (56.1) Par.?
tilakeśvaratīrthaṃ ca gautameśamataḥ param // (56.2) Par.?
tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ / (57.1) Par.?
śaṅkhacūḍaṃ ca kedāraṃ pārāśaramataḥ param // (57.2) Par.?
bhīmeśvaraṃ ca candreśam aśvavatyāśca saṅgamaḥ / (58.1) Par.?
bahvīśvaraṃ nāradeśaṃ vaidyanāthaṃ kapīśvaram // (58.2) Par.?
kumbheśvaraṃ ca mārkaṇḍaṃ rāmeśaṃ lakṣmaṇeśvaram / (59.1) Par.?
megheśvaraṃ matsyakeśam apsarāhradasaṃjñakam // (59.2) Par.?
dadhiskandaṃ madhuskandaṃ nandikeśaṃ ca vāruṇam / (60.1) Par.?
pāvakeśvaratīrthaṃ ca tathaiva kapileśvaram // (60.2) Par.?
nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam / (61.1) Par.?
caṇḍādityaṃ paraṃ tīrthaṃ caṇḍikātīrthamuttamam // (61.2) Par.?
yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham / (62.1) Par.?
nandikeśvarasaṃjñaṃ ca naranārāyaṇāhvayam // (62.2) Par.?
naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param / (63.1) Par.?
vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā // (63.2) Par.?
koṭitīrthaṃ prabhātīrthaṃ vāsukīśvaram uttamam / (64.1) Par.?
saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam // (64.2) Par.?
tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam / (65.1) Par.?
kanakeśaṃ manmatheśaṃ tīrthaṃ caivānasūyakam // (65.2) Par.?
eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam / (66.1) Par.?
tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram // (66.2) Par.?
karañjeśaṃ bhārateśaṃ nāgeśaṃ mukuṭeśvaram / (67.1) Par.?
saubhāgyasundarī tīrthaṃ dhanadeśvaramuttamam // (67.2) Par.?
rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam / (68.1) Par.?
bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param // (68.2) Par.?
mārkaṇḍaṃ dhautapāpaṃ ca tīrthamāṅgiraseśvaram / (69.1) Par.?
koṭavīsaṅgamaḥ puṇyaṃ koṭitīrthaṃ ca tatra vai // (69.2) Par.?
ayonijaṃ paraṃ tīrtham aṅgāreśvaramuttamam / (70.1) Par.?
skāndaṃ ca nārmadaṃ brāhmaṃ vālmīkeśvarasaṃjñitam // (70.2) Par.?
koṭitīrthaṃ kapāleśaṃ pāṇḍutīrthaṃ trilocanam / (71.1) Par.?
kapileśaṃ kambukeśaṃ prabhāsaṃ kohaneśvaram // (71.2) Par.?
indreśaṃ vālukeśaṃ ca deveśaṃ śakrameva ca / (72.1) Par.?
nāgeśvaraṃ gautameśam ahalyātīrthamuttamam // (72.2) Par.?
rāmeśvaraṃ mokṣatīrthaṃ tathā kuśalaveśvarau / (73.1) Par.?
narmadeśaṃ kapardīśaṃ sāgareśamataḥ param // (73.2) Par.?
dhaurādityaṃ paraṃ tīrthaṃ tīrthaṃ cāparayonijam / (74.1) Par.?
piṅgaleśvaratīrtha ca bhṛgvīśvaramanuttamam // (74.2) Par.?
daśāśvamedhikaṃ tīrthaṃ koṭitīrthaṃ ca sattamāḥ / (75.1) Par.?
mārkaṇḍaṃ brahmatīrthaṃ ca ādivārāhamuttamam // (75.2) Par.?
āśāpūrābhidhaṃ tīrthaṃ kauberaṃ mārutaṃ tathā / (76.1) Par.?
varuṇeśaṃ yameśaṃ ca rāmeśaṃ karkaṭeśvaram // (76.2) Par.?
śakreśaṃ somatīrthaṃ ca nandāhradamanuttamam / (77.1) Par.?
vaiṣṇavaṃ cakratīrthaṃ ca rāmakeśavasaṃjñitam // (77.2) Par.?
tathaiva rukmiṇītīrthaṃ śivatīrthamanuttamam / (78.1) Par.?
jayavārāhartīrthaṃ ca tīrthamasmāhakāhvayam // (78.2) Par.?
aṅgāreśaṃ ca siddheśaṃ tapeśvaramataḥ param / (79.1) Par.?
punaḥ siddheśvaraṃ nāmatīrthaṃ ca varuṇeśvaram // (79.2) Par.?
parāśareśvaraṃ puṇyaṃ kusumeśamanuttamam / (80.1) Par.?
kuṇḍaleśvaratīrthaṃ ca tathā kalakaleśvaram // (80.2) Par.?
nyaṅkuvārāhasaṃjñaṃ ca aṅkolaṃ tīrthamuttamam / (81.1) Par.?
śvetavārāhatīrthaṃ ca bhārgalaṃ sauramuttamam // (81.2) Par.?
huṅkārasvāmitīrthaṃ ca śuklatīrthaṃ ca śobhanam / (82.1) Par.?
saṅgamo madhumatyāśca tīrthaṃ vai saṅgameśvaram // (82.2) Par.?
narmadeśvarasaṃjñaṃ ca nadītritayasaṅgamaḥ / (83.1) Par.?
anekeśvaratīrthaṃ ca śarbheśaṃ mokṣasaṃjñitam // (83.2) Par.?
kāverīsaṅgamaḥ puṇyastīrthaṃ gopeśvarāhvayam / (84.1) Par.?
mārkaṇḍeśaṃ ca nāgeśam udambaryāśca saṅgamaḥ // (84.2) Par.?
sāmbādityāhvayaṃ tīrtham udambaryāśca saṅgamaḥ / (85.1) Par.?
siddheśvaraṃ ca mārkaṇḍaṃ tathā siddheśvarīkṛtam // (85.2) Par.?
gopeśaṃ kapileśaṃ ca vaidyanāthamanuttamam / (86.1) Par.?
piṅgaleśvaratīrthaṃ ca saindhavāyatanaṃ mahat // (86.2) Par.?
bhūtīśvarāhvayaṃ tīrthaṃ gaṅgāvāhamataḥ param / (87.1) Par.?
gautameśvaratīrthaṃ ca daśāśvamedhikaṃ tathā // (87.2) Par.?
bhṛgutīrthaṃ tathā puṇyaṃ khyātā saubhāgyasundarī / (88.1) Par.?
vṛṣakhātaṃ ca tatraiva kedāraṃ dhūtapātakam // (88.2) Par.?
tīrthaṃ dhūteśvarīsaṅgameraṇḍīsaṃjñakaṃ tathā / (89.1) Par.?
tīrthaṃ ca kanakeśvaryā jvāleśvaraṃ tataḥ param // (89.2) Par.?
śālagrāmāhvayaṃ tīrthaṃ somanāthamanuttamam / (90.1) Par.?
tathaivodīrṇavārāhaṃ tīrthaṃ candraprabhāsakam // (90.2) Par.?
dvādaśādityatīrthaṃ ca tathā siddheśvarābhidham / (91.1) Par.?
kapileśvaratīrthaṃ ca tathā traivikramaṃ śubham // (91.2) Par.?
viśvarūpāhvayaṃ tīrthaṃ nārāyaṇakṛtaṃ tathā / (92.1) Par.?
mūlaśrīpatitīrthaṃ ca caulaśrīpatisaṃjñakam // (92.2) Par.?
devatīrthaṃ haṃsatīrtha prabhāsaṃ tīrthamuttamam / (93.1) Par.?
mūlasthānaṃ ca kaṇṭheśamaṭṭahāsamataḥ param // (93.2) Par.?
bhūrbhuveśvaratīrthaṃ ca khyātā śūleśvarī tathā / (94.1) Par.?
sārasvataṃ dārukeśamaśvinostīrthamuttamam // (94.2) Par.?
sāvitrītīrthamatulaṃ vālakhilyeśvaraṃ tathā / (95.1) Par.?
narmadeśaṃ mātṛtīrthaṃ devatīrthamanuttamam // (95.2) Par.?
macchakeśvaratīrthaṃ ca śikhitīrthaṃ ca śobhanam / (96.1) Par.?
koṭitīrthaṃ muniśreṣṭhāstatra koṭīśvarī mṛḍā // (96.2) Par.?
tīrthaṃ paitāmahaṃ nāma māṇḍavye śvarasaṃjñitam / (97.1) Par.?
tatra nārāyaṇeśaṃ ca akrūreśamataḥ param // (97.2) Par.?
devakhātaṃ siddharudraṃ vaidyanāthamanuttamam / (98.1) Par.?
tathaiva mātṛtīrthaṃ ca uttareśamataḥ param // (98.2) Par.?
tathaiva narmadeśāṃ ca mātṛtīrthaṃ tathā punaḥ / (99.1) Par.?
tathā ca kurarītīrthaṃ ḍhauṇḍheśaṃ daśakanyakam // (99.2) Par.?
suvarṇabindutīrthaṃ ca ṛṇapāpapramocanam / (100.1) Par.?
bhārabhūteśvaraṃ tīrthaṃ tathā muṇḍīśvaraṃ viduḥ // (100.2) Par.?
ekaśālaṃ ḍiṇḍipāṇiṃ tīrthaṃ cāpsarasaṃ param / (101.1) Par.?
munyālayaṃ ca mārkaṇḍaṃ gaṇitādevatāhvayam // (101.2) Par.?
āmaleśvaratīrthaṃ ca tīrthaṃ kantheśvaraṃ tathā / (102.1) Par.?
āṣāḍhītīrthamityāhuḥ śṛṅgītīrthaṃ tathaiva ca // (102.2) Par.?
bakeśvaratīrthaṃ ca kapāleśaṃ tathaiva ca / (103.1) Par.?
mārkaṇḍaṃ kapileśaṃ ca eraṇḍīsaṅgamastathā // (103.2) Par.?
eraṇḍīdevatātīrthaṃ rāmatīrthamataḥparam / (104.1) Par.?
jamadagneḥ paraṃ tīrthaṃ revāsāgarasaṅgamaḥ // (104.2) Par.?
loṭaneśvaratīrtha tal luṅkeśanāmakaṃ tathā / (105.1) Par.?
vṛṣarakhātaṃ tatra kuṇḍaṃ tathaiva ṛṣisattamāḥ // (105.2) Par.?
tathā haṃseśvaraṃnāma tilādaṃ vāsaveśvaram / (106.1) Par.?
tathā koṭīśvaraṃ tīrtham alikātīrthamuttamam / (106.2) Par.?
vimaleśvaratīrthaṃ ca revāsāgarasaṅgame // (106.3) Par.?
evaṃ tīrthāvaliḥ puṇyā mayā proktā maharṣayaḥ / (107.1) Par.?
tīrthasuktāvaliḥ puṇyā grathitā taṭarajjunā // (107.2) Par.?
narmadānīranirṇiktā mārkaṇḍeyavinirmitā / (108.1) Par.?
maṇḍanāyeha sādhūnāṃ sarvalokahitāya ca // (108.2) Par.?
daritadhvāntaśamanīdhāryā dharmārthibhiḥ sadā / (109.1) Par.?
ahorātrakṛtaṃ pāpaṃ sakṛjjaptvāśu nāśayet // (109.2) Par.?
trikālaṃ japtvā māsotthaṃ śivāgre ca trimāsikam / (110.1) Par.?
māsaṃ japtvātha varṣotthaṃ varṣaṃ japtvā śatābdikam // (110.2) Par.?
śrāddhakāle ca viprāṇāṃ bhuñjatāṃ purataḥ sthitaḥ / (111.1) Par.?
paṭhaṃstīrthāvaliṃ puṇyāṃ gayāśrāddhaprado bhavet // (111.2) Par.?
pūjākāle ca devānāṃ śraddhayā purataḥ paṭhan / (112.1) Par.?
prīṇayetsarvadevāṃśca punāti sakalaṃ kulam // (112.2) Par.?
evaṃ tīrthāvaliḥ puṇyā revātīradvayāśritā / (113.1) Par.?
mayā proktā muniśreṣṭhāstathaivaśṛṇutānaghāḥ // (113.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthāvalikathanaṃ triṃśadadhikadviśatatamo 'dhyāyaḥ // (114.1) Par.?
Duration=0.37665295600891 secs.