UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4799
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīsūta uvāca / (1.1)
Par.?
tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ / (1.2)
Par.?
yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ // (1.3)
Par.?
vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ / (2.1)
Par.?
mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate // (2.2)
Par.?
yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha / (3.1)
Par.?
śivāmbupānajā puṇyā revā kalpalatā kila // (3.2)
Par.?
tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā / (4.1)
Par.?
yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam // (4.2)
Par.?
tatpuṣpamakarandasya rasāsvādaviduttamaḥ / (5.1)
Par.?
bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ // (5.2)
Par.?
tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām / (6.1)
Par.?
dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ / (6.2)
Par.?
tasyāḥ stabakasaṃsthānaṃ vakṣye 'ham ṛṣisattamāḥ // (6.3)
Par.?
oṅkāratīrthamārabhya yāvatpaścimasāgaram / (7.1)
Par.?
saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ // (7.2) Par.?
daśaikamuttare tīre satriviṃśati dakṣiṇe / (8.1)
Par.?
pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ // (8.2)
Par.?
saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca / (9.1)
Par.?
catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ // (9.2)
Par.?
triśataṃ śivatīrthāni trayīstriṃśatsamanvitam / (10.1)
Par.?
tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ // (10.2)
Par.?
mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ / (11.1)
Par.?
daśādityabhavānyatra navaiva kapileśvarāḥ // (11.2)
Par.?
somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ / (12.1)
Par.?
koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā // (12.2)
Par.?
nāgeśvarāśca saptaiva revātīradvaye 'pi tu / (13.1)
Par.?
saptaiva vahnivihitānyathāpyāvartasaptakam // (13.2)
Par.?
kedāreśvaratīrthāni pañca pañcendrajāni ca / (14.1)
Par.?
varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ // (14.2)
Par.?
devatīrthāni pañcaiva catvāro vai yameśvarāḥ / (15.1)
Par.?
vaidyanāthāśca catvāraścatvāro vānareśvarāḥ // (15.2)
Par.?
aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ / (16.1)
Par.?
sārasvatāni catvāri catvāro dārukeśvarāḥ // (16.2)
Par.?
gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ / (17.1)
Par.?
kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca // (17.2)
Par.?
trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ / (18.1)
Par.?
sahasrayajñatīrthāni trīṇyeva munirabravīt // (18.2)
Par.?
bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca / (19.1)
Par.?
dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā // (19.2)
Par.?
ṛṇamocanatīrthe dve tathā skandeśvaradvayam / (20.1)
Par.?
daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ // (20.2)
Par.?
manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā / (21.1)
Par.?
parāśareśvarau dvau ca ayonīsaṃbhavadvayam // (21.2)
Par.?
vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā / (22.1)
Par.?
nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau // (22.2)
Par.?
māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau / (23.1)
Par.?
śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā // (23.2)
Par.?
pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite / (24.1)
Par.?
dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ / (24.2)
Par.?
uttareśvaratīrthe dve aśokeśadvayī tathā // (24.3)
Par.?
dve yodhanapure caiva rohiṇītīrthakadvayam / (25.1)
Par.?
luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā // (25.2)
Par.?
saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ / (26.1)
Par.?
stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam // (26.2)
Par.?
śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ / (27.1)
Par.?
śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt // (27.2)
Par.?
aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ / (28.1)
Par.?
teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ // (28.2)
Par.?
catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi / (29.1)
Par.?
viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ // (29.2)
Par.?
tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat / (30.1)
Par.?
triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare / (30.2)
Par.?
aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam // (30.3)
Par.?
etatpavitramatulaṃ hyetat pāpaharaṃ param / (31.1)
Par.?
narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam // (31.2)
Par.?
sūta uvāca / (32.1)
Par.?
evamuddeśataḥ prokto revātīrthakramo mayā / (32.2)
Par.?
yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt // (32.3)
Par.?
avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ / (33.1)
Par.?
yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ // (33.2)
Par.?
oṅkāratīrthaparitaḥ parvatād
amarakaṇṭāt / (34.1)
Par.?
krośadvaye sarvadikṣu sārdhakoṭītrayī matā // (34.2)
Par.?
tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ / (35.1)
Par.?
koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak // (35.2)
Par.?
aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam / (36.1)
Par.?
śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ // (36.2)
Par.?
tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam / (37.1)
Par.?
śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam // (37.2)
Par.?
tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā / (38.1)
Par.?
tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame // (38.2)
Par.?
śataṃ
sarasvatīsaṅge śuklatīrthe śatadvayam / (39.1)
Par.?
sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam // (39.2)
Par.?
śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ / (40.1)
Par.?
devagrāme sahasraṃ ca tīrthānāṃ munirabravīt // (40.2)
Par.?
luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā / (41.1)
Par.?
tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame / (41.2)
Par.?
vaidyanāthe ca tīrthānāṃ śatamaṣṭādhikaṃ viduḥ // (41.3)
Par.?
evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ / (42.1)
Par.?
sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ
revorasaṅgame // (42.2)
Par.?
tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam / (43.1)
Par.?
aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca // (43.2)
Par.?
saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam / (44.1)
Par.?
eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam // (44.2)
Par.?
dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / (45.1)
Par.?
skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān // (45.2)
Par.?
kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / (46.1)
Par.?
sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure // (46.2)
Par.?
rāmakeśavatīrthe ca sahasraṃ sāgramuktavān / (47.1)
Par.?
asmāhake sahasraṃ ca tīrthāni nivasanti hi // (47.2)
Par.?
lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ / (48.1)
Par.?
tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ // (48.2)
Par.?
śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca / (49.1)
Par.?
nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā // (49.2)
Par.?
kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā / (50.1)
Par.?
tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ // (50.2)
Par.?
mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam / (51.1)
Par.?
bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā // (51.2)
Par.?
sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet / (52.1)
Par.?
sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā // (52.2)
Par.?
triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam / (53.1)
Par.?
bhārabhūtyāṃ ca tīrthānāṃ sthitamaṣṭottaraṃ śatam // (53.2)
Par.?
akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam / (54.1)
Par.?
vimaleśvaratīrthe tu revāsāgarasaṅgame / (54.2)
Par.?
daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ // (54.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ // (55.1)
Par.?
Duration=0.18435001373291 secs.