UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7383
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āvasathyādhānaṃ dārakāle // (1)
Par.?
dāyādyakāla ekeṣām // (2)
Par.?
vaiśyasya bahupaśor gṛhād agnimāhṛtya // (3)
Par.?
cātuṣprāśyapacanavatsarvam // (4)
Par.?
araṇipradānameke // (5) Par.?
pañca mahāyajñā iti śruteḥ // (6)
Par.?
agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti // (7)
Par.?
tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt // (8)
Par.?
evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti // (9)
Par.?
sviṣṭakṛte ca // (10)
Par.?
ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti // (11)
Par.?
barhir hutvā prāśnāti // (12)
Par.?
tato brāhmaṇabhojanam // (13)
Par.?
Duration=0.092489957809448 secs.