UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7386
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pradakṣiṇam agniṃ paryāṇīyaike // (1.1)
Par.?
paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati // (2.1)
Par.?
anvārabdha āghārāv ājyabhāgau mahāvyāhṛtayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakṛc ca // (3.1)
Par.?
etan nityaṃ sarvatra // (4.1)
Par.?
prāṅ mahāvyāhṛtibhyaḥ sviṣṭakṛd anyac ced ājyāddhaviḥ // (5.1)
Par.?
sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe // (6.1)
Par.?
rāṣṭrabhṛta icchañ jayābhyātānāṃś ca jānan // (7.1)
Par.?
yena karmaṇertsed iti vacanāt // (8.1)
Par.?
cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca / (9.1)
Par.?
prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu / (9.2)
Par.?
tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti // (9.3)
Par.?
agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ / (10.1) Par.?
iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati // (10.2)
Par.?
agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt / (11.1)
Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā / (11.2)
Par.?
imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ / (11.3)
Par.?
aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā / (11.4)
Par.?
svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā / (11.5)
Par.?
sugaṃ nu panthāṃ pradiśan na ehi jyotiṣmad dhehy ajaraṃ na āyuḥ / (11.6)
Par.?
apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti // (11.7)
Par.?
paraṃ mṛtyav iti caike prāśanānte // (12.1)
Par.?
Duration=0.1659529209137 secs.