UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7392
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti // (1.1)
Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā / (2.1)
Par.?
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā / (2.2)
Par.?
sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā / (2.3) Par.?
candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā / (2.4)
Par.?
gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti // (2.5)
Par.?
sthālīpākasya juhoti prajāpataye svāheti // (3.1)
Par.?
hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati / (4.1)
Par.?
yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti // (4.2)
Par.?
athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti // (5.1)
Par.?
tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati // (6.1)
Par.?
tām uduhya yathartu praveśanam // (7.1)
Par.?
yathākāmī vā kāmam ā vijanitoḥ saṃbhavāmeti vacanāt // (8.1)
Par.?
athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate / (9.1)
Par.?
yat te susīme hṛdayaṃ divi candramasi śritam / (9.2)
Par.?
vedāhaṃ tan māṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti // (9.3)
Par.?
evam ata ūrdhvam // (10.1)
Par.?
Duration=0.11684703826904 secs.