Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam / (1.2) Par.?
yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā // (1.3) Par.?
tathā tīrthakadambāśca teṣu tīrthaviśeṣataḥ / (2.1) Par.?
prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam // (2.2) Par.?
etatpavitramatulaṃ hyetatpāpaharaṃ param / (3.1) Par.?
narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam // (3.2) Par.?
saptakalpānugo vipro narmadāyāṃ munīśvarāḥ / (4.1) Par.?
mṛkaṇḍatanayo dhīmānparamārthaviduttamaḥ // (4.2) Par.?
saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā / (5.1) Par.?
bahukalpasmarāṃ revāmālakṣya śivadehajām // (5.2) Par.?
me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau / (6.1) Par.?
ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām // (6.2) Par.?
mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm / (7.1) Par.?
tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ // (7.2) Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyaśca sattamāḥ / (8.1) Par.?
vyavasthitāni revāyāstīrayugme pade pade // (8.2) Par.?
sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ / (9.1) Par.?
na tulāṃ yānti revāyāstāśca manye munīśvarāḥ // (9.2) Par.?
etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ / (10.1) Par.?
yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati // (10.2) Par.?
tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm / (11.1) Par.?
satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm // (11.2) Par.?
etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ / (12.1) Par.?
narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham // (12.2) Par.?
kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ / (13.1) Par.?
yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam // (13.2) Par.?
mekalājalasaṃsevī muktimāpnoti śāśvatīm // (14.1) Par.?
yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ / (15.1) Par.?
tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca // (15.2) Par.?
idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ / (16.1) Par.?
idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam // (16.2) Par.?
tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ / (17.1) Par.?
yāvanna smaryate revā sevāhevā kalau naraiḥ // (17.2) Par.?
dhruvaṃ loke hitārthāya śivena svaśarīrataḥ / (18.1) Par.?
śaktiḥ kāpi saridrūpā reveyamavatāritā // (18.2) Par.?
tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam / (19.1) Par.?
yāvanna narmadānāmakīrtanaṃ kriyate kalau // (19.2) Par.?
garimā gāṇyate tāvattapodānavratādiṣu / (20.1) Par.?
narairvā prāpyate yāvadbhuvi bhargabhavā dhunī // (20.2) Par.?
ye vasantyuttare kūle rudrasyānucarā hi te / (21.1) Par.?
vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam // (21.2) Par.?
dhanyāste deśavaryāste yeṣu deśeṣu narmadā / (22.1) Par.?
narakāntakarī śaśvatsaṃśritā śarvanirmitā // (22.2) Par.?
kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te / (23.1) Par.?
ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam // (23.2) Par.?
idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ / (24.1) Par.?
śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ // (24.2) Par.?
yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ / (25.1) Par.?
śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet // (25.2) Par.?
satrayājī phalaṃ yacca labhate dvādaśābdikam / (26.1) Par.?
śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet // (26.2) Par.?
sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu / (27.1) Par.?
sakṛcchrutvā ca māhātmyaṃ revāyās tatphalaṃ labhet // (27.2) Par.?
etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam / (28.1) Par.?
deśe vā maṇḍale vāpi nagare grāmamadhyataḥ // (28.2) Par.?
gṛhe vā tiṣṭhate yasya likhitaṃ sārvavārṇikam / (29.1) Par.?
sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ // (29.2) Par.?
dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ / (30.1) Par.?
gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam // (30.2) Par.?
yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam / (31.1) Par.?
brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet // (31.2) Par.?
dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet // (32.1) Par.?
saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt / (33.1) Par.?
śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule // (33.2) Par.?
rasabhedī kṛtaghnaśca svāmidhruṅ mitravañcakaḥ / (34.1) Par.?
goghnaśca garadaścaiva kanyāvikrayakārakaḥ // (34.2) Par.?
brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ / (35.1) Par.?
narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate // (35.2) Par.?
sarvapāpavinirmukto jāyate nātra saṃśayaḥ / (36.1) Par.?
pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ // (36.2) Par.?
parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā / (37.1) Par.?
te 'pi śrutvā ca pāpebhyo mucyante nātra saṃśayaḥ // (37.2) Par.?
ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ / (38.1) Par.?
pūjayanti ca tacchāstraṃ nārmadaṃ vastrabhūṣaṇaiḥ // (38.2) Par.?
puṣpaiḥ phalaiś candanādyair bhojanair vividhair api / (39.1) Par.?
śāstre 'sminpūjite devāḥ pūjitā guravastathā // (39.2) Par.?
iha loke pare caiva nātra kāryā vicāraṇā / (40.1) Par.?
tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ // (40.2) Par.?
pūjayetparayā bhaktyā vācakaṃ śāstrameva ca / (41.1) Par.?
vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ // (41.2) Par.?
tatphalaṃ samavāpnoti narmadācarite śubhe / (42.1) Par.?
kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā // (42.2) Par.?
rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ / (43.1) Par.?
gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame // (43.2) Par.?
evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām / (44.1) Par.?
narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet // (44.2) Par.?
ādimadhyāvasāneṣu narmadācaritaṃ śubham / (45.1) Par.?
yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat // (45.2) Par.?
samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ / (46.1) Par.?
rudrasyānucaro bhūtvā śivena saha modate // (46.2) Par.?
dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam / (47.1) Par.?
gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ // (47.2) Par.?
dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam / (48.1) Par.?
pustakaṃ pūjayedyastu narmadācaritasya tu // (48.2) Par.?
narmadā pūjitā tena bhagavāṃśca maheśvaraḥ / (49.1) Par.?
vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ // (49.2) Par.?
lekhayitvā ca sakalaṃ revācaritamuttamam / (50.1) Par.?
bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane // (50.2) Par.?
narmadāsarvatīrtheṣu snānadānena yatphalam / (51.1) Par.?
tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ // (51.2) Par.?
etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam / (52.1) Par.?
svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam // (52.2) Par.?
dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam / (53.1) Par.?
paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam // (53.2) Par.?
yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ / (54.1) Par.?
śivaloke sthitis tasya purāṇākṣaravatsarī // (54.2) Par.?
iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya / (55.1) Par.?
tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu // (55.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ // (56.1) Par.?
Duration=0.20504713058472 secs.