Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agricultural rites
Show parallels Show headlines
Use dependency labeler
Chapter id: 13848
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha sītāyajñaḥ // (1) Par.?
vrīhiyavānāṃ yatra yatra yajeta tanmayaṃ sthālīpākaṃ śrapayet // (2) Par.?
kāmādījāno 'nyatrāpi vrīhiyavayor evānyataraṃ sthālīpākaṃ śrapayet // (3) Par.?
na pūrvacoditatvāt saṃdehaḥ // (4) Par.?
asaṃbhavād vinivṛttiḥ // (5) Par.?
kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena // (6) Par.?
grāme vobhayasaṃprayogād avirodhāt // (7) Par.?
yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti // (8) Par.?
pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā / (9.1) Par.?
yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan / (9.2) Par.?
tanme sarvaṃ samṛdhyatāṃ jīvataḥ śaradaḥ śataṃ svāhā / (9.3) Par.?
saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā / (9.4) Par.?
yasyā bhāve vaidikalaukikānāṃ bhūtirbhavati karmaṇām / (9.5) Par.?
indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā / (9.6) Par.?
aśvāvatī gomatī sūnṛtāvatī bibharti yā prāṇabhṛto atandritā / (9.7) Par.?
khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti // (9.8) Par.?
sthālīpākasya juhoti sītāyai yajāyai śamāyai bhūtyā iti // (10) Par.?
mantravatpradānamekeṣām // (11) Par.?
svāhākārapradānā iti śruter vinivṛttiḥ // (12) Par.?
staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ / (13.1) Par.?
te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti // (13.2) Par.?
atha dakṣiṇato'nimiṣā varmiṇa āsate / (14.1) Par.?
te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti // (14.2) Par.?
atha paścāt ābhuvaḥ prabhuvo bhūtirbhūmiḥ pārṣṇiḥ śunaṅkuriḥ / (15.1) Par.?
te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti // (15.2) Par.?
athottarato bhīmā vāyusamā jave / (16.1) Par.?
te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti // (16.2) Par.?
prakṛtād anyasmād ājyaśeṣeṇa ca pūrvavad balikarma // (17) Par.?
striyaś copayajerann ācaritatvāt // (18) Par.?
saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet // (19) Par.?
Duration=0.073184967041016 secs.