Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): annaprāśana, prāśanakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
annaprāśana
ṣaṣṭhe māse 'nnaprāśanam // (1) Par.?
sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti / (2.1) Par.?
sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti // (2.2) Par.?
vājo no adyeti ca dvitīyām // (3) Par.?
sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti // (4) Par.?
prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet // (5) Par.?
tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ // (6) Par.?
bhāradvājyā māṃsena vākprasārakāmasya // (7) Par.?
kapiñjalamāṃsenānnādyakāmasya // (8) Par.?
matsyair javanakāmasya // (9) Par.?
kṛkaṣāyā āyuṣkāmasya // (10) Par.?
āṭyā brahmavarcasakāmasya // (11) Par.?
sarvaiḥ sarvakāmasya // (12) Par.?
annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam // (13) Par.?
Duration=0.10992002487183 secs.