UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13746
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
annaprāśana
ṣaṣṭhe māse 'nnaprāśanam // (1)
Par.?
sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti / (2.1)
Par.?
sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti // (2.2) Par.?
vājo no adyeti ca dvitīyām // (3)
Par.?
sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti // (4)
Par.?
prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet // (5)
Par.?
tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ // (6)
Par.?
bhāradvājyā māṃsena vākprasārakāmasya // (7)
Par.?
kapiñjalamāṃsenānnādyakāmasya // (8)
Par.?
matsyair javanakāmasya // (9)
Par.?
kṛkaṣāyā āyuṣkāmasya // (10)
Par.?
āṭyā brahmavarcasakāmasya // (11)
Par.?
sarvaiḥ sarvakāmasya // (12)
Par.?
annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam // (13)
Par.?
Duration=0.10992002487183 secs.