UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13764
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra samidādhānam // (1)
Par.?
pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti // (2)
Par.?
pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase / (3.1)
Par.?
yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti // (3.2)
Par.?
evaṃ dvitīyāṃ tathā tṛtīyām // (4)
Par.?
eṣā ta iti vā samuccayo vā // (5) Par.?
pūrvavat parisamūhanaparyukṣaṇe // (6)
Par.?
pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi / (7.1)
Par.?
agne yanme tanvā ūnaṃ tanma āpṛṇa // (7.2)
Par.?
medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti // (8)
Par.?
Duration=0.16828298568726 secs.