Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra samidādhānam // (1) Par.?
pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti // (2) Par.?
pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase / (3.1) Par.?
yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti // (3.2) Par.?
evaṃ dvitīyāṃ tathā tṛtīyām // (4) Par.?
eṣā ta iti vā samuccayo vā // (5) Par.?
pūrvavat parisamūhanaparyukṣaṇe // (6) Par.?
pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi / (7.1) Par.?
agne yanme tanvā ūnaṃ tanma āpṛṇa // (7.2) Par.?
medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti // (8) Par.?
Duration=0.16828298568726 secs.