Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurvva uvāca / (1.1) Par.?
evaṃ vadati bhūteśe tadā vetālabhairavau / (1.2) Par.?
prāhatur vyomakeśaṃ tau harṣotphullavilocanau // (1.3) Par.?
vetālabhairavāvūcatuḥ / (2.1) Par.?
pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā / (2.2) Par.?
kathamārādhayiṣyāvo bhagavan samyagucyatām // (2.3) Par.?
śrībhagavānuvāca / (3.1) Par.?
mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau / (3.2) Par.?
upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati // (3.3) Par.?
aurvva uvāca / (4.1) Par.?
ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā / (4.2) Par.?
kathayāmāsa giriśastayoḥ samyaṅ nṛpottama // (4.3) Par.?
yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ / (5.1) Par.?
sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte // (5.2) Par.?
sagara uvāca / (6.1) Par.?
kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ / (6.2) Par.?
yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ // (6.3) Par.?
sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe / (7.1) Par.?
daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ // (7.2) Par.?
aurvva uvāca / (8.1) Par.?
bahutvād vadituṃ tasya cireṇaiva tu śakyate / (8.2) Par.?
tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam / (8.3) Par.?
saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama // (8.4) Par.?
pṛcchantau pārvatīmantraṃ tadā vetālabhairavau / (9.1) Par.?
jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau // (9.2) Par.?
śrībhagavānuvāca / (10.1) Par.?
śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param / (10.2) Par.?
aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam // (10.3) Par.?
asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā / (11.1) Par.?
anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ // (11.2) Par.?
hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca / (12.1) Par.?
kaikādaśāṣṭādiṣaṣṭhaḥ khānto viṣṇupuraḥsaraḥ // (12.2) Par.?
ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham / (13.1) Par.?
oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ // (13.2) Par.?
mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam / (14.1) Par.?
mantraṃ kalevaragataṃ tasmādaṅgaṃ prakīrtitam // (14.2) Par.?
mahādevasyordhvamukhaṃ bījametat prakīrtitam / (15.1) Par.?
oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate // (15.2) Par.?
sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava / (16.1) Par.?
tīrthe nadyāṃ devakhāte gartaprasravaṇādike // (16.2) Par.?
parakīyetare toye snānaṃ pūrvaṃ samācaret / (17.1) Par.?
ācāntaḥ śucitāṃ prāptaḥ kṛtāsanaparigrahaḥ // (17.2) Par.?
uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ / (18.1) Par.?
kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam // (18.2) Par.?
oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca / (19.1) Par.?
toyairabhyukṣayet sthānaṃ bhūtānāmapasāraṇe // (19.2) Par.?
tataḥ savyena hastena gṛhītvā sthaṇḍilaṃ śuciḥ / (20.1) Par.?
mantraṃ likhet suvarṇena yājñikena kuśena vā // (20.2) Par.?
oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā / (21.1) Par.?
tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā // (21.2) Par.?
nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet / (22.1) Par.?
puraścaraṇakāryeṣu tatkāmyeṣu prayojayet // (22.2) Par.?
rekhāmudīcyāṃ prathamaṃ paścime tadanantaram / (23.1) Par.?
dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ // (23.2) Par.?
varṇānāṃ ca saha dvārair evameva kramo bhavet / (24.1) Par.?
oṃ hīṃ śrīṃ sa iti mantreṇa maṇḍalaṃ pūjayet tataḥ // (24.2) Par.?
hastena maṇḍalaṃ kṛtvā kuryād digbandhanaṃ tataḥ / (25.1) Par.?
āśābandhanamantreṇa pūrvoktena yathākramam // (25.2) Par.?
phaḍantenātmanāpyatra kareṇaiva nibandhayet / (26.1) Par.?
yavānāṃ maṇḍalairekamaṅgulaṃ cāṣṭabhirbhavet // (26.2) Par.?
adīrghayojitairhastaiś caturviṃśatiraṅgulaiḥ / (27.1) Par.?
tatpramāṇena hastena hastaikaṃ tasya maṇḍalam // (27.2) Par.?
padmaṃ vitastimātraṃ syātkarṇikāraṃ tadardhakam / (28.1) Par.?
dalānyanyonyasaktāni hyāyatāni niyojayet // (28.2) Par.?
na nyūnādhikabhāgāni sabahirveṣṭitāni ca / (29.1) Par.?
madhyabhāge nyased dvāraṃ na nyūne nādhike tathā / (29.2) Par.?
subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet // (29.3) Par.?
ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam / (30.1) Par.?
phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam // (30.2) Par.?
Duration=0.12716484069824 secs.