Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): five mahāyajñas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pañca mahāyajñāḥ // (1) Par.?
vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti // (2) Par.?
bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai // (3) Par.?
dhātre vidhātre ca dvāryayoḥ // (4) Par.?
pratidiśaṃ vāyave diśāṃ ca // (5) Par.?
madhye trīn brahmaṇe 'ntarikṣāya sūryāya // (6) Par.?
viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ // (7) Par.?
uṣase bhūtānāṃ ca pataye param // (8) Par.?
pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ // (9) Par.?
pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti // (10) Par.?
uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti // (11) Par.?
yathārhaṃ bhikṣukānatithīṃśca saṃbhajeran // (12) Par.?
bālajyeṣṭhā gṛhyā yathārhamaśnīyuḥ // (13) Par.?
paścād gṛhapatiḥ patnī ca // (14) Par.?
pūrvo vā gṛhapatiḥ / (15.1) Par.?
tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ // (15.2) Par.?
aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt // (16) Par.?
Duration=0.024793863296509 secs.