UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13801
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pañca mahāyajñāḥ // (1)
Par.?
vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti // (2)
Par.?
bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai // (3)
Par.?
dhātre vidhātre ca dvāryayoḥ // (4)
Par.?
pratidiśaṃ vāyave diśāṃ ca // (5)
Par.?
madhye trīn brahmaṇe 'ntarikṣāya sūryāya // (6)
Par.?
viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ // (7)
Par.?
uṣase bhūtānāṃ ca pataye param // (8)
Par.?
pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ // (9)
Par.?
pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti // (10) Par.?
uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti // (11)
Par.?
yathārhaṃ bhikṣukānatithīṃśca saṃbhajeran // (12)
Par.?
bālajyeṣṭhā gṛhyā yathārhamaśnīyuḥ // (13)
Par.?
paścād gṛhapatiḥ patnī ca // (14)
Par.?
pūrvo vā gṛhapatiḥ / (15.1)
Par.?
tasmād u
svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ // (15.2)
Par.?
aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt // (16)
Par.?
Duration=0.024793863296509 secs.