UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13882
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sabhāpraveśanam // (1)
Par.?
sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti // (2)
Par.?
atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau / (3.1)
Par.?
yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti // (3.2)
Par.?
parṣadametya japed abhibhūr aham āgamavirāḍaprativāśyāḥ / (4.1)
Par.?
asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti // (4.2) Par.?
sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī / (5.1)
Par.?
tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ / (5.2)
Par.?
dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti // (5.3)
Par.?
atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti // (6)
Par.?
etadeva vaśīkaraṇam // (7)
Par.?
Duration=0.067251205444336 secs.