Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
tato laṃ iti mantreṇa arghapātrasya maṇḍalam / (1.2) Par.?
catuṣkoṇaṃ vidhāyāśu dvārapadmavivarjitam // (1.3) Par.?
oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale / (2.1) Par.?
vinyaset prathamaṃ tatra pūjayitvā samidhyati // (2.2) Par.?
oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam / (3.1) Par.?
arghapātre kṣipet tatra maṇḍalaṃ vinyaset tataḥ // (3.2) Par.?
pūrvavanmaṇḍalaṃ kṛtvā arghapātre tato jalaiḥ / (4.1) Par.?
tribhāgaiḥ pūrayetpātraṃ puṣpaṃ tatra viniṣkṣipet // (4.2) Par.?
tato hrīṃ iti mantreṇa āsanaṃ pūjayetsvakam / (5.1) Par.?
tataḥ kṣauṃ iti mantreṇa ātmānaṃ pūjayed budhaḥ // (5.2) Par.?
gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret / (6.1) Par.?
oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam // (6.2) Par.?
saṃmṛjya savyahastena ghrātvā vāmakareṇa tu / (7.1) Par.?
aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ // (7.2) Par.?
raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam / (8.1) Par.?
baddhvā kuryāttataḥ paścād dahanaplavanādikam // (8.2) Par.?
vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhikām / (9.1) Par.?
tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhaṃ niyojayet // (9.2) Par.?
unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ / (10.1) Par.?
aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca // (10.2) Par.?
vāmasya pitṛtīrthena madhyamānāmike tathā / (11.1) Par.?
adhomukhe tu te kuryād dakṣiṇasya karasya ca // (11.2) Par.?
kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ / (12.1) Par.?
evaṃ baddhaḥ sarvasiddhiṃ dadāti pāṇikacchapaḥ // (12.2) Par.?
kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam / (13.1) Par.?
samaṃ kāyaśirogrīvaṃ kṛtvā sthiramanā budhaḥ // (13.2) Par.?
dhyānaṃ samārabhed devyā dāhaplavanapūrvakam / (14.1) Par.?
agniṃ vāyau vinikṣipya vāyuṃ toye jalaṃ hṛdi // (14.2) Par.?
hṛdayaṃ niścale dattvā ākāśe nikṣipetsvanam / (15.1) Par.?
ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake // (15.2) Par.?
śabdena sahitaṃ jīvamākāśe sthāpayet tataḥ / (16.1) Par.?
vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca // (16.2) Par.?
parāsthānaparāś caitaiḥ sārdhacandraiḥ sabindukaiḥ / (17.1) Par.?
śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param // (17.2) Par.?
yathākrameṇa kartavyaṃ cintāmātraṃ viśuddhaye / (18.1) Par.?
tatastu devībījena aṇuṃ jāmbūnadākṛtim // (18.2) Par.?
tatrāsādya dvidhā kuryāt uṃ hrīṃ śrīṃ iti mantrakāḥ / (19.1) Par.?
tadūrdhvabhāgeṣu hṛllokaṃ svargaṃ ca khaṃ tathā // (19.2) Par.?
niṣpādya śeṣabhāgena bhuvaṃ pātālavāriṇi / (20.1) Par.?
cintayettatra sarvāṇi saptadvīpāṃ ca medinīm // (20.2) Par.?
tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet / (21.1) Par.?
tanmadhye ratnaparyaṃkaṃ ratnamaṇḍapasaṃsthitam // (21.2) Par.?
ākāśagaṅgātoyaughaiḥ sadaiva sevitaṃ śubham / (22.1) Par.?
tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam // (22.2) Par.?
cintayet svarṇamānāṅkaṃ saptapātālanālakam / (23.1) Par.?
ā brahmabhuvanasparśi suvarṇācalakarṇikam // (23.2) Par.?
tatrasthitāṃ mahāmāyāṃ dhyāyedekāgramānasaḥ / (24.1) Par.?
śoṇapadmapratīkāśāṃ muktamūrdhajalambinīm // (24.2) Par.?
calatkāñcanāmāruhya kuṇḍalojjvalaśālinīm / (25.1) Par.?
suvarṇaratnasampannakirīṭadvayadhāriṇīm // (25.2) Par.?
śuklakṛṣṇāruṇairnetraistribhiścāruvibhūṣitām / (26.1) Par.?
sandhyācandrasamaprakhyakapolāṃ lolalocanām // (26.2) Par.?
vipaṅkadāḍimībījadantāṃ subhrūyogojjvalām / (27.1) Par.?
bandhūkadantavasanāṃ śirīṣaprabhanāsikām // (27.2) Par.?
kambugrīvāṃ viśālākṣīṃ sūryakoṭisamaprabhām / (28.1) Par.?
caturbhujāṃ vivasanāṃ pīnonnatapayodharām // (28.2) Par.?
dakṣiṇordhvena nistriṃśatpareṇa siddhasūtrakam / (29.1) Par.?
bibhratīṃ vāmahastābhyāmabhītiṃ varadāyinīm // (29.2) Par.?
nimnanābhikramāyātāṃ kṣaṇimadhyāṃ manoharām / (30.1) Par.?
ānamannāgapāśorūṃ guptagulphāṃ supārṣṇikām // (30.2) Par.?
baddhaparyaṅkasaṃkalpāṃ nivīrāsanarājitām / (31.1) Par.?
gātreṇa ratnasaṃstambhaṃ samyagālambya saṃsthitām // (31.2) Par.?
kimicchasīti vacanaṃ vyāharantīṃ muhurmuhuḥ / (32.1) Par.?
pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām // (32.2) Par.?
muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ / (33.1) Par.?
sarvairalaṅkāragaṇairujjvalāṃ sasmitānanām // (33.2) Par.?
sūryakoṭipratīkāśāṃ sarvalakṣaṇasaṃyutām / (34.1) Par.?
navayauvanasampannāṃ tathā sarvāṅgasundarīm // (34.2) Par.?
īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake / (35.1) Par.?
svakīye prathamaṃ dadyāt so'hameva vicintya ca // (35.2) Par.?
aṅganyāsakaranyāsau tataḥ kuryāt krameṇa ca / (36.1) Par.?
ebhirmantraiḥ svaraiḥ saha sumīsūmaiḥ kramānvitaiḥ // (36.2) Par.?
oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām / (37.1) Par.?
aṅguṣṭhādikaniṣṭhāntamantrasaṃveṣṭanaṃ phaṭ // (37.2) Par.?
prāntena kuryād vinyāsaṃ pūrvaṃ karataladvaye / (38.1) Par.?
hṛcchiraḥśikhākavacanetreṣu kramato nyaset // (38.2) Par.?
tatastu mūlamantrasya vaktre pṛṣṭhe tathodare / (39.1) Par.?
bāhvorguhye pādayośca jaṅghayorjaghane kramāt // (39.2) Par.?
vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran / (40.1) Par.?
ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi / (40.2) Par.?
śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat // (40.3) Par.?
Duration=0.24887108802795 secs.