UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13869
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svargyaḥ paśavyaḥ putryo dhanyo yaśasya āyuṣyaḥ // (2)
Par.?
aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta // (3)
Par.?
gaurvā śabdāt // (5)
Par.?
vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca // (6)
Par.?
vanaspatisviṣṭakṛdante // (7)
Par.?
digvyāghāraṇam // (8)
Par.?
vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti // (9)
Par.?
lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti // (10)
Par.?
ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati // (11)
Par.?
anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām // (12)
Par.?
naitasya paśorgrāmaṃ haranti // (13)
Par.?
etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ // (14) Par.?
tasya tulyavayā gaurdakṣiṇā // (15)
Par.?
Duration=0.15041995048523 secs.